SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ श्रीनव० गृहवृत्ती सामायिके ॥ २५९ ॥ Jain Education Inte नकम्पेन, तत्प्रणिधानशुद्धितः । तदग्रे देवता स्थित्वाऽब्रवीत्किं क्रियतां तव ? ॥ ३८ ॥ कायोत्सर्गे समुत्सार्य, सा प्रोवाच महासती । मोचयानुं पतिं देवि !, कलङ्काच्चेदयं शुभः ॥ ३९ ॥ ततोऽसौ देवता शीघ्रं दर्शनोत्सर्पणप्रिया ! | शूलं सिंहासनं चक्रे, गत्वा रत्नोपशोभितम् ॥ ४० ॥ आरक्षितास्तु तं क्षुद्रा, जतुः खड्गादिभिस्ततः । चक्रे सा हारकेयूरकुण्डलादिविभूषितम् ॥ ४१ ॥ अत्रान्तरे - तथा सुदर्शनं दृष्ट्वा देवरूपोपमं जनाः । धर्मो जयति नाधर्म, इत्युक्त्वा तं ववन्दिरे ॥ ४२ ॥ राजाऽपि विस्मितमनाः श्रुत्वा लोकस्य भाषितं तादृक् । पश्चात्तापोपगतो व्यचि - न्तयन्नोचितं विहितम् ॥ ४३ ॥ आगत्य तत्समीपं प्रणम्य विनयेन मर्षणां कृत्वा । नगरमहोत्सवपूर्व महाविभृत्या | द्विपारूढम् ॥ ४४ ॥ प्रावेशयत्स्वनगरं गजात्समुत्तार्य निजगृहस्यान्तः । सिंहासनोपवेशितमथ तं नृपतिर्वभाणैवम् | ॥ ४५ ॥ यत्ते मयाऽपराद्धं पापेनालं विवेकविकलेन । तत् क्षमणीयं सर्व क्षान्तिधना येन सन्तः स्युः ॥ ४६ ॥ तेनोदितं नृपाहं सर्वेषु प्राणिषु क्षमाशीलः । किं पुनरुवनाथे ? भवति परं किमपि विज्ञपये ॥ ४७ ॥ प्रत्रजितुं मे वाञ्छा तन्मुञ्च नरेन्द्र ! सुप्रसादो माम् । साधुर्भवितेत्युदित्वा तैलमथानायितं राज्ञा ॥ ४८ ॥ यच्छत सहस्रपार्क सहात्मनाऽस्यञ्जितोऽयमतिकुशलैः । तेनाङ्गमर्दकजनैः स्नानादि विधापितश्च ततः ॥ ४९ ॥ भुक्तोत्तरे प्रसन्नं प्रणयेन For Private & Personal Use Only S गुगद्वारे सुदर्शनकथा. ।। २५९ hww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy