SearchBrowseAboutContactDonate
Page Preview
Page 547
Loading...
Download File
Download File
Page Text
________________ जार इति ॥ २८ ॥ शब्दश्रवणानन्तरमारक्षिजनाः सरोषमायाताः । कासाविति जल्पन्तो, ददृशुस्तं कुट्टयामासुः ॥ २९ ॥ ज्ञातस्तैश्च सुदर्शनोऽयमिति धिक् पृष्टः प्रविष्टः कथं ?, न ब्रूते नृपतेनिवेदितमसौ ब्रूते पुनः पृच्छतः । नो चेदानयतेह येन सकलं जानेऽहमुत्क्षिप्य तैरानीतश्च सविस्मयेन पठितं भूपेन वृत्तं नवम् ॥ ३० ॥ यदि किरति । कुकूलांश्चन्द्रमाः शीतवयिदि च हिमसमूहं दाहको दाववह्निः । यदि च सुरगिरीन्द्रः कम्पते निष्प्रकम्पो, ननु । Halजगति तदास्तां सर्ववस्तुष्वनास्था ॥ ३१ ॥ यतः-पृष्टोऽसावनुकूलचारुवचनैर्भूपेन भो ! भो ! भवान् , देव्या कि प्रविवेशितोऽत्र ? यदिवा श्रेष्ठिन् ! प्रविष्टः स्वयम् ? । ग्राह्यं ते वचनं स्त्रियास्तु न मया सद्भावमावेदय प्रत्तं भद्र तवाभयं खलु मया चेत्सत्यमाभाषसे ॥ ३२ ॥ दण्ड्यन्ते निश्चितं सर्वे, देवीधात्रीमहल्लकाः । सत्योक्ताविति संचिन्त्य, मौनमास्थाय स स्थितः ॥ ३३ ॥ राज्ञोदितं ततो रोषात्, नन्वयं दम्भमाश्रितः । शूलाग्रे प्रोयतां पश्चा दुष्टैनीतः पुराबहिः ॥ ३४ ॥ प्रवादश्च पुरे जातो, राज्ञा नाचरितं शुभम् । भाव्यमत्र विधानेन, नैवंकारी सुदर्शनः N||॥ ३५ ॥ इतश्च-तं वृत्तान्तं समाकर्ण्य, वज्रपातोपमं जनात् । भार्या मनोरमा तस्य, प्रलापानकरोत् बहून् ॥३६॥ तदन्ते पुष्पधूपायैः, पूजां कृत्वाऽर्हतः पराम् । कायोत्सर्गे स्थिता भक्त्या, चैत्यवन्दनपूर्वकम् ॥ ३७ ॥ क्षणादास Iain Education Inter! For Private Personal Use Only w.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy