________________
श्रीनवबृह-
वृत्तौ अतिथिसं. विभागे
रूपं गा.१२०
॥२८५॥
अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ॥१॥” तस्य संविभजनं संविभाग:--पुरःपश्चात्कर्मादिदोष- अतिथिस
विभागस्वरहितपिण्डादिदानमतिथिसंविभागः, स कीदृक्षः ?, उच्यते-' श्रद्धासत्कारक्रमसहित श्रद्धा-भक्तिबहुमानरूपा । सत्कारः-पादप्रमार्जनासनप्रदानवन्दनादिपूजा क्रमो-यद्यत्रौदनादि प्रथमं दीयते तद्रूपः, श्रद्धादिपदानां च त्रयाणां द्वन्द्वः ततस्तैः सहितो-युक्तः श्रद्धासत्कारक्रमसहितः, एतस्य च गाथासूत्रस्यायं भावार्थः-इह यद्यप्यनेकधा दानमभिहितं विद्यते, यदुक्तम्"-आदानगर्वसङ्ग्रहभयानुकम्पात्रपोपकारैः स्याद् । दानं धर्माधर्माभयैश्च दशधा मुनिभिरुदितम् ॥ १॥" तथाऽपि धर्मार्थ यहानं तद्रूपोऽयमतिथिसंविभागोऽनेन सूचितो, यतस्तल्लक्षणमिदं-" यत् । स्वयमदुःखितं स्यान्न च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकरं, धर्मकृते तद् भवेद्देयम् ॥ १॥" अयं च ।। यद्यपि श्रावकेण सदा कर्तव्य एव, यदुक्तं-" पइदिणं भत्तपाणेणं, ओसहेण तहेव य । अणुग्गहेह मे भयवं! सावओ उ निमंतए॥१॥" गृहप्रविष्टे च साधावयं विधिर्यथा-"गिहमागयस्स साहुस्स आसणं नियमसो उ दायव्वं ।। वंदिय सयं च वियरइ अहवा अण्ण दवावे ॥१॥ ठियओ चिट्ठए ताव, जाव सव्वं पयच्छियं । पुणोऽवि वंदणं दाउं, मुंजई उ सयं गिही ॥ २ ॥ एन्तस्सऽणुगच्छणया ठियरस तह पज्जुवासणा भणिया । गच्छंताणुन्वयणं
-
-
in Education Internanna
For Private & Personel Use Only
www.jainelibrary.org