________________
श्रीनव० बृह
वृत्तौ संलेखनायां
॥ ३२४ ॥
भवद्भिः, एवं कृतराज्यचिन्तो मरणपर्यवसानतया जीवलोकस्य गतः कदाचित्पञ्चत्वं कृतं तद्वयस्यैस्तस्य मृतकृत्यं गतेषु केषुचिद्दिनेषु पर्यालोचितं कटकराजादिभिः - यथैष ब्रह्मदत्तो यावदद्यापि राज्यधूर्धरण - धौरयेतां नात्मसात्करोति तावदस्माभिरेतद्राज्यं पालनीयम्, अतः सर्वसंमतेन दर्घि एवात्रास्तां, वयं तु स्वस्वराज्यान्यधितिष्ठामः, ततो गतेषु तेषु दीर्घराजः परिपालयितुमारेभे तद्राज्यम्, अवलोकयितुमारब्धो भाण्डागारं राजकायणि चिन्तयितुं प्रवृत्तः समं तदीयमात्रा चुलन्या, ततो दुर्वारतयेन्द्रियाणामवगण्य ब्रह्ममित्रत्वमवमन्य वचनीयं । चुलन्यैव सह संप्रलनो विषयसुखं सेवितुं गच्छत्सु च दिनेषु केषुचिद् ब्रह्मरजिद्वतीयहृदयमूतेन धनुराख्येन | | मन्त्रिणा विज्ञायैतद्वयतिकरं य एवमकार्यमाचरति स कथं ब्रह्मदत्तस्योदयमभिलषिष्यतीति चिन्तयता भणितो वरधनुर्निजपुत्रो, यथा - वत्स ! चुलनी तावदियं जाता दुश्चारिणी, तत् ज्ञापय रहसि ब्रह्मदत्तस्यामुमर्थ, ततस्तथाकृतेऽनेन कुमारो दुश्चरितमसहमानो मनसा तस्या अवबोधनिमित्तं काककोकिलासंग्रहणं गृहीत्वा - |ऽन्योऽपि य एवं करिष्यति तमहमित्थं निग्रहीष्यामीति वदन् मध्येऽन्तःपुरं प्रविष्टः, अन्यदिने च भद्रकरेणुकया सह | सङ्कीर्णगजमादाय तथैवागतः, ततो दीर्घराजः तच्छ्रुत्वा बभाण चुलनीं अहं त्वत्पुत्रेण काकः कल्पितस्त्वं तु कोकिलेति,
Jain Education International
For Private & Personal Use Only
pay
दोषे बालम
रणे संभूति
कथा.
॥ ३२४ ॥
www.jainelibrary.org