SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ _ 'इति । अमुना पूर्वोक्तप्रकारेण 'नवपदं । नवपदाभिधानं 'तुः , पूरणे 'एतत् । प्रकरणं 'रचितं ' कृतं, केनेत्याह-'शिष्येण ' अन्तेवासिना, कस्य ?–' कक्कसूरेः । ककुदाचार्यस्य, 'गणिना ' भगवत्यङ्गविहितोपधानेन | जिनचन्द्रेण' जिनचन्द्रनाम्ना, किमर्थमित्याह-स्मरणार्थमात्मन इति गम्यते, अनुग्रहार्थं च श्रोतृणामिति शेषः, न तु “सड्डाणमणुग्गहट्टाए'त्यनेनैवानुग्रहार्थमित्युक्तमेव इह पुनः किमर्थ ?, सत्यं, यदादावुक्तं तदेव पर्यन्ते निगमितमिति न दोष इति गाथार्थः ॥ इयं च गाथा पूज्यपादैः स्वटीकायां न व्याख्याता, सूत्रादशेषु पुनर्लिखिता दृश्यत । इति मया व्याख्यातेति ॥ इति श्रीमदूकेशगच्छीयश्रीकक्काचार्यशिष्येण जिनचन्द्रगणिना श्रीदेवगुप्ताचार्य इत्युत्तरनाम्ना विरचितस्य नवपदप्रकरणस्य विस्तरवती विवृतिः समाप्तेति ॥ उत्सूत्रमत्र रचितं यदनुपय गान्मया कुयोधाय । तच्छोधयन्तु सुधियः सदाशया मयि विधाय कृपाम् ॥१॥ विलसद्गुणमणिनिकरः, पाठीनविराजितो नदीनश्च । जलनिधिरिवास्ति गच्छः श्रीमानकेशपुरनिसृतः ॥ २ ॥ तत्रासीदतिशायिबुद्धिविभवश्वारित्रिणामग्रणीः, सिद्धान्तार्णवपारगः स भगवान् श्रीदेवगुप्ताभिधः । सूरिभू रिगुणान्वितो जिनमतादुद्धृत्य येन स्वयं, श्रोतृणां हितकाम्यया विरचिता भव्याः प्रबन्धा नवाः ॥ ३ ॥ तेनैव स्वपद in Education Intemanal For Private Personal Use Only
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy