SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ Jain Education I समाहारत्वादेकवचनं तस्मिन् संस्तारस्थण्डिले, ' अपिचे ' त्यनेन पीठकाद्यपि सूच्यते, तत्र किमित्याह - अप्रत्यु - | पेक्षाप्रमार्जिते द्वौ द्वावतिचारौ भवत इति गम्यते, प्रत्युपेक्षणं प्रत्युपेक्षा - चक्षुर्निरीक्षणं न विद्यते सा यत्र तदप्रत्युपेक्षं | | तच्चाप्रमार्जितं च-वस्त्राञ्चलादिनाऽकृतप्रमार्जनमप्रत्युपेक्षाप्रमार्जितं तस्मिन् अप्रत्युपेक्षाप्रमार्जिते, अनेन च दुष्प्र त्युपेक्षदुष्प्रमार्जितेऽपीति द्रष्टव्यं संस्तारपदं च शय्यापदोपलक्षणं तेन शय्या - वसतिः संस्तारकश्च यत्र सुप्यते अथवा सर्वाङ्गिकी शय्या अर्द्धतृतीयहस्तमात्रः संस्तारकस्तस्मिन् इयेऽपि अप्रत्युपेक्षे दुष्प्रत्युपेक्षे वा सति निषदनादि कुर्वत एकोऽतिचारः, अप्रमार्जितदुष्प्रमार्जिते वाऽस्मिन्नेव द्वितीयः, स्थण्डिलेऽप्येवं द्वावतिचारौ, सर्वेऽपि मिलिताश्चत्वारः, दुष्प्रत्युपेक्षितं यच्चक्षुषाऽर्द्धनिरीक्षितादि क्रियते, दुष्प्रमार्जितं च वस्त्राञ्चलादिना न्यूनाधिकभावेन प्रमार्जितं, बहिःस्थण्डिलभृसङ्ख्या च चतुर्विंशत्यधिकसहस्रमङ्कतोऽपि १०२४, तथा चोक्तम् - " अणवायमसंलोए १, परस्सऽणुवघाइए २ । समे ३ अज्झसिरे ४ यावि, अचिरकालकयंमि य ५ ॥ १ ॥ विच्छिष्णे ६ दूरमोगा ढे ७, नासण्णे ८ बिलवज्जिए ९ । तसपाणबीयरहिए १०, उच्चाराईणि वोसिरे ॥ २ ॥ " एतैश्च दशभिः पदैरेकादिसंयो गेन यथोक्ता सङ्ख्या पूर्यते, तदुक्तम् - " एक्कगदुगतिगचउरो पंचगछस्सत्तअट्ठनवदसगं । संयोगा कायव्या दसहि For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy