________________
सागरसूरिसमीपे जग्राह सह प्रियाभिर्दीक्षा, स्वल्पकालेनैवोपात्तद्विविधशिक्षोऽशेषश्रुतोदधिपारप्राप्तो निर्मलोल्लासतावधिज्ञानो निवेशितो गुरुणा निजपदे, व्याजहार शिष्यगणसंपरिवृतः प्रतिबोधयन् भव्यलोकसङ्कातं. इतश्च-भवदेव-IN साधुजीवो देवायुष्कं सौधर्मकल्पे स्वोचितमनुभूय स्थितिक्षयेण ततश्च्युतः पुष्कलावतीविजये वीतशोकायां नगर्यो । पद्मरथस्य राज्ञो वनमालाया महादेव्या गर्भेऽवततार, तदनुभावाच्च सा दानपरा सत्त्वेषु सुप्रसादा परिजने विनीता गुरुपु अनुकूला यतिषु दयापरा जीवेष्वधिकलावण्योपचयेनात्यन्तविराजमानदेहाभोगा समजनि, कदाचिच्च परिपूर्णदिनेषु विजाता तनूजं, निवेदितं तज्जन्म प्रियंवदाभिधानचेटया राज्ञः, तेन च परितोषवशोपजायमानरोमाञ्चकञ्चुकोद्गाढमवतार्य स्वाङ्गलग्नाभरणजातं दत्तमस्यै, प्रारब्धं च महाविभूत्या व पनकं, तत्र चाक्षतपात्र [ग्रं०६००० | वस्त्राभरणमाल्यादिव्यग्रहस्तः समागन्तुं प्रवृत्तः पुरजनो, हर्षभरनिर्भरो गीतनृत्तादिचेष्टाः कर्तुमारब्धो विलासिनीसार्थः, अपिच-दीयमानघनदानसमहं. मच्यमानबहबन्धनगेहम् । तोष्यमाणविविधार्थिविशेष, रच्यमानगुरुदेवसुतोषम् ॥ १॥ एवंविधवईनकं नृपतिर्वादश दिनान्यनुविधाप्य । गर्भस्थितेऽत्र शिवमजनि तेन शिवनाम तस्य ददौ ॥ २ ॥ क्रमेण च प्रवर्धमानो देहोपचयेन समुपात्तनिःशेषकलाकलापः प्राप्तस्तारुण्यं सह वयस्यैरभि
Jain Education Indi a
For Private & Personel Use Only
||vww.jainelibrary.org