SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ देशावका श्रीनव०बृह- दिना त्वयेदमानेयमित्येवं व्यापारणमानयनप्रयोगः, प्रेष्यत इति प्रेषणः, 'कृत्यल्युटो बहुल : मिति वचनात्कर्मणि अतिचारवृत्ती द्वारं गा. ल्युटि प्रेष्य उच्यते, तस्मिन् प्रयोगः-तद्विषयं व्यापारणं, गृहीतदिक्परिमाणादूचं स्वयं गमने व्रतभङ्गभयादन्यशिके. प्रस्थापने प्रेषणप्रयोग इत्यर्थः, 'तह ' त्ति यथा प्राक्तनावतिचारौ तथा शब्दरूपपातः, शब्दश्च-काशितादिः स्वकीयो रूपं च-आकृतिः स्वशरीरस्य शब्दरूपे तयोः पातनं पातो-विवक्षितक्षेत्रबहिःस्थिताकारणीयस्य श्रोत्रे दृष्टौ च निवेशनं शब्दरूपपातः, पातशब्दस्य प्रत्येकं सम्बन्धेन शब्दपातरूपपातनामको द्वावतिचारावेतो, अनयोश्चैवं । संभवः-स्वबुद्धिस्वीकृतक्षेत्रात् परतः स्थितमाकारणीयं कञ्चन नरं व्रतभङ्गभयादाहातुमशक्नुवन् यदा काशितादिशब्दश्रावणखकीयरूपसंदर्शनव्याजेन तमाकारयति तदा व्रतसापेक्षत्वाच्छब्दपातो रूपपातश्चातिचाराविति, चकारोऽग्रे दृश्यः, ततो न केवलमेतेऽतिचाराः, बहिः पुद्गलप्रक्षेपश्च, बहिः-विवक्षितक्षेत्राबाह्यभूमौ प्रयोजनभावे परप्रबोधनाय पुद्गलानां लेष्टुशर्करादीनां प्रक्षेपणं-प्रेरणं बहिः पुद्गलप्रक्षेपः स च, संभवी चायं, यदुक्तं-" सुण्णहरं जिणवरमंदिरं च पडिवज्जिऊण पोसहिओ । बहिया पोग्गलखेवेहिं कुणइ सणं स लोगस्स ॥, एवं च पञ्चेति सङ्ख्या, अतिचारान् परिहरेत, प्रस्तावादेशावकाशिकस्यातिक्रमविशेषान् परित्यजेद्, यतो देशावकाशिकमे-d Jain Education Inter For Private Personel Use Only NEWw.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy