SearchBrowseAboutContactDonate
Page Preview
Page 569
Loading...
Download File
Download File
Page Text
________________ तदर्थमभिगृह्यते--मा भूद् बहिर्गमनागमनव्यापारजनितः प्राण्युपनई इति, स च स्वयं कृतोऽन्येन वा कारित इति फले न । कश्चिद्विशेषः, प्रत्युत गुणः स्वयंगमने, ईर्यापथविशुद्धेः, परस्य पुनरनिपुणत्वात्तदविशुद्धिरेव, इह च आद्यद्वयमव्युत्पनबुद्धित्वेन सहसाकारादिना वा, अन्त्यत्रयं तु व्याजपरस्यातिचारतां यातीति गाथार्थः ॥ भङ्गद्वारमितः सव्यवयाण निवित्तिं दियहं काऊण तक्खणा चेव ।। आउट्टियाएँ भंगं निरवेक्खो सबहा कुणइ ॥ १०९ ।। 'सर्वव्रतानां स्थूलप्राणातिपातविरमणादीनां 'निवृत्ति, सङ्ग्रेपनियमलक्षणां 'दिवसं, दिनं सकल-| मिति शेषः 'कृत्वा , विधाय 'तत्क्षणादेव' सपद्येव : आकुट्टिकया। उपत्यकरणेन 'भङ्ग' सर्वनाशं निरपेक्षः । सर्वथा' सर्वप्रकारेण व्रतविगमं प्रतीत्येति गम्यते. 'करोति : विदधाति, अयमत्र भावार्थ:-प्राणातिपातविरमKणादीनि पूर्व यानि व्रतानि स्वीकृतानि तेषामेव कदाचित्पृथिव्यादिखननादिनिवृत्त्या सक्षेपं दिवसप्रमाणं विधाय| तत्कालमेवोपेत्यकारेण पृथिव्यादिविनाशप्रवृत्तो देशावकाशिकव्रतस्य सर्वव्रतसङ्क्षपरूपस्य भङ्गं जनयति, तन्निरपेक्षत्वादिति गाथार्थः ॥ भावनाद्वारे गाथा Jan Educon For Private Personal use only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy