SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ श्रीनव०बृहः वृत्ता पौषधे. का देशावकाशिके भंगभावनाद्वारे ॥२७०॥ सव्वे य सव्वसंगेहिं वजिए साहुणो नमंसिज्जा । सव्वेहिं जेहिं सव्वं सावज्ज सव्वहा चत्तं ॥ ११० ॥ पौषधस्वरू__ 'सर्वान् । अशेषान् 'चः, पूरणे · सर्वसङ्गैः, निखिलसम्बन्धैः अन्तरङ्गैः बहिरङ्गैर्ममत्वधनधान्यादि- गा. भिर्वर्जिता-रहिताः सर्वसङ्गवर्जितास्तान् ‘साधून ' भावयतीन् मोक्षार्थसाधनपरानित्यर्थः 'नमस्येत् । नमस्कु- १०९-११० र्यात्, यैः किं कृतमित्याह-सव्यैः-अनुकूलैः, प्राणिष्विति गम्यते, यैः 'सर्व' समस्तं 'सावा' सपापमनुष्ठानमिति शेषः 'सर्वथा। सर्वप्रकारेण 'त्यक्तं मक्तमिति गाथार्थः ॥ उक्तं द्वितीयशिक्षाव्रतं. साम्प्रतं तृतीयमभिधातव्यं, तदपि नवद्वारमित्यतः प्रथमद्वारेण तावदाह पोसह उववासो उण आहाराईनियत्तणं जं च । कायव्वो सो नियमा अट्ठमिमाईसु पव्वेसु ॥ १११ ।। 'पुष पुष्टौ ' इत्यस्य धातोः पोष:--पुष्टिः प्रक्रमाद्धर्मस्य तं धत्ते--करोतीति पौषधः-पर्वदिनानुष्ठेयं धर्मकर्म । तस्मिन् स एवोपवसनमुपवासः पौषधोपवासः, पुनःशब्दो देशावकाशिकादस्य विशेषोपदर्शनार्थः, ततोऽयमर्थः ॥२७॥ Jain Education a l For Private & Personel Use Only |www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy