SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ सत्यक्तसर्वसङ्गास्तेषां जुगुप्सा-निन्दा, यथाऽस्नानतः प्रस्वेदजलोपचितबहुलमलगन्धवपुषोऽमी, को वा दोषः स्यादेतेषां al * यदि प्राशुकजलेनाङ्गक्षालनं कुर्युरिति । 'अन्यार्थिकप्रशंसे' ति अन्ये-परे सर्वज्ञप्रणीततीर्थवर्तिभ्यरते च । ते तीथिकाश्च-शाक्यादयस्तेषां प्रशंसा-स्तुतिरिति विग्रहः, सा च यथा-पुण्यभाज एते शाक्यादयो दयालुत्वादित्यादि, उक्तञ्च–“ परपासंडपसंसा सक्काईणमिह वण्णवाओ उ" । 'परतीर्थकोपसेवा चे' ति परतीर्थिकाःशाक्यादय एव तेषामुपसेवा-उपासना तत्पार्श्वगमनतद्वचनश्रवणतत्समीपावस्थानादिरूपा, तैः सह परिचय : इति योऽर्थः, अत एव परपाषण्डसंस्तव इति संस्तवशब्देनान्यत्र परिचयो व्याख्यातः, यथोक्तम्-" तेहिं सह । परिचयो जो स संथवो होइ नायव्यो ।” सम्यक्त्वातिचारत्वं च शङ्कादीनां चित्तमालिन्यजिनाविश्वासादिहेतुत्वतो भावनीयमिति गाथार्थः ॥ १८॥ अत्र च सूत्रानुपात्ता अपि शङ्कादिपदेषु मूलवृत्तौ प्रपञ्चितज्ञशिष्यानुग्रहाय दृष्टान्ताः सूचिताः, ते च सुखावगमाय सविस्तरा एव लिख्यन्ते, तत्र शङ्कायां तावज्ज्ञाताधर्मकथाप्रसिद्धगृहीतमयूराण्डकसार्थवाहपुत्रकथानकं कथ्यते Jain Education in For Private Personal use only । w.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy