SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वा ॥६० अतिचाराः नवपद बृह. || कुर्वन्ति इत्याह- दूषयन्ति । विकृति नयन्त्यपनयन्ति वा सम्यक्त्वं, तत्र शङ्का-भगवदर्हप्रणीतात्यन्तगह- गा १८ नधर्मास्तिकायादिपदार्थेषु मतिदौर्बल्यात्सम्यगनवधार्यमाणेषु किमेवं स्यान्नैवमिति संशयकरणं, उक्तं हि“ संसयकरणं संका" सा तु देशसर्वभेदाद्विधा, देशशङ्का देशविषया, यथा किमयमात्माऽसङख्येयप्रदेशोऽप्रदेशो। वति, सर्वशङ्का समस्तास्तिकायवात एव किमित्थं नेत्थं वेति, काङ्क्षा अन्यान्यसुगतादिप्रणीतदर्शनाभिलाषः, यथोक्तम्-" कंखा अन्नन्नदंसणग्गाहो'" साऽपि तथैव द्विधा, देशकासा-एकदेशविषया, यथा शोभनं सौगतदर्शन मेकं, अत्र चित्तजयप्रतिपादनात, तस्य च प्रधानमुक्त्युपायत्वादिति, सर्वकाङ्क्षा तु सर्वाण्येव कपिलकणभक्षाक्षपादा-1 दिमतान्यहिंसाप्रतिपादनपरत्वादिह लेके चात्यन्तिकक्लेशप्रतिपादकत्वात्सुन्दराणीत्यभिलाषः । ' विचिकित्सा युक्त्यागमोपपन्नेष्वर्थेषु सत्सु फलं प्रति संमोहो, यथा-किमस्य महतः सिकताकणकवलकल्पतपःक्लेशस्यायत्यां मम फलसम्पद्रविता न वेति. उभयथा हि कृषीबलादीनां क्रियाः दृश्यन्ते-फलवत्यो निष्फलाश्चेति, उक्तञ्च-"संतमि विचिकिच्छा सिज्झेज्ज न मे अयं अट्ठो' न चेयं शकैवेत्याशङ्कनीयं, सा हि सकलासकलपदार्थभाक्, तेन द्रव्यगुणविषया, इयं तु क्रियाविषयैव, अथवा 'विउगुच्छ ' ति विद्वज्जुगुप्सा, विद्वांसः-साधवो ज्ञातभवस्वरूपत्वेन । 10 alla६० Jain Education Intel For Private Personal Use Only
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy