________________
सम्यक्त्वा
॥६०
अतिचाराः नवपद बृह. || कुर्वन्ति इत्याह- दूषयन्ति । विकृति नयन्त्यपनयन्ति वा सम्यक्त्वं, तत्र शङ्का-भगवदर्हप्रणीतात्यन्तगह- गा १८
नधर्मास्तिकायादिपदार्थेषु मतिदौर्बल्यात्सम्यगनवधार्यमाणेषु किमेवं स्यान्नैवमिति संशयकरणं, उक्तं हि“ संसयकरणं संका" सा तु देशसर्वभेदाद्विधा, देशशङ्का देशविषया, यथा किमयमात्माऽसङख्येयप्रदेशोऽप्रदेशो। वति, सर्वशङ्का समस्तास्तिकायवात एव किमित्थं नेत्थं वेति, काङ्क्षा अन्यान्यसुगतादिप्रणीतदर्शनाभिलाषः, यथोक्तम्-" कंखा अन्नन्नदंसणग्गाहो'" साऽपि तथैव द्विधा, देशकासा-एकदेशविषया, यथा शोभनं सौगतदर्शन मेकं, अत्र चित्तजयप्रतिपादनात, तस्य च प्रधानमुक्त्युपायत्वादिति, सर्वकाङ्क्षा तु सर्वाण्येव कपिलकणभक्षाक्षपादा-1 दिमतान्यहिंसाप्रतिपादनपरत्वादिह लेके चात्यन्तिकक्लेशप्रतिपादकत्वात्सुन्दराणीत्यभिलाषः । ' विचिकित्सा युक्त्यागमोपपन्नेष्वर्थेषु सत्सु फलं प्रति संमोहो, यथा-किमस्य महतः सिकताकणकवलकल्पतपःक्लेशस्यायत्यां मम फलसम्पद्रविता न वेति. उभयथा हि कृषीबलादीनां क्रियाः दृश्यन्ते-फलवत्यो निष्फलाश्चेति, उक्तञ्च-"संतमि विचिकिच्छा सिज्झेज्ज न मे अयं अट्ठो' न चेयं शकैवेत्याशङ्कनीयं, सा हि सकलासकलपदार्थभाक्, तेन द्रव्यगुणविषया, इयं तु क्रियाविषयैव, अथवा 'विउगुच्छ ' ति विद्वज्जुगुप्सा, विद्वांसः-साधवो ज्ञातभवस्वरूपत्वेन ।
10
alla६०
Jain Education Intel
For Private
Personal Use Only