________________
श्रीनवपदंबू हभागापभोग०
उपासनानगा ७५-७६
.१९५॥
मधु माक्षिकादिभेदं मद्यं काष्ठपिष्टनिष्पन्नं मांसं जलचरजादि चर्मादि वा त्रिभेदं पञ्चानामुदुम्बराणां स्वरूपं
| मेदाश्च समाहारः पञ्चोदुम्बरी,के पञ्चोदुम्बराः ?, उच्यन्ते, वटोदुम्बराश्वत्थकटुम्बरिकाप्लक्षाः, सर्वेषामेषामुदुम्बरसमानजातीयत्वात् , मध्वादिपदानां च द्वन्दं कृत्वाऽऽदिशब्देन बहुव्रीहिः, अनेन च नवनीतघोलवटकरात्रिभोजनादयो । ग्राह्याः, ततो विरतिशब्देन षष्ठीतत्पुरुषे मधुमद्यमांसपञ्चोदुम्बर्या विरतिं 'कुर्यात् ' विदध्यात् — द्वितीये ' उपभोगपः परिभोगपरिमाणवते. केन? इत्याह-अशनविलेपनवस्त्रादिकानां परिमाणकरणेन, अशनम्-ओदनादि विलेपनं-क
मादि वस्त्रं-चीवरम्, आदिशब्दापानककुसुमाभरणादिग्रहः, कुतः ? इति चेद् ब्रूमः, अशनविलेपनयोरुपभोगरूपयोर्वस्त्रस्य च परिभोगरूपस्योपादानाद एषां परिमितिः परिमाणम्-इयत्ता तस्य करणं-विधानं तेन अयमत्र भावार्थः-यो हि उपभोगपरिभोगयोः परिमाणमादत्ते-मयेदमेतावच्च भोक्तव्यं परिभोक्तव्यं वा तेन मध्वादिनिवृत्तिः प्रथमं कार्या, मध्वादिप्रवृत्तेर्वहुपापत्वेनोपभोगपरिभोगपरिमाणसाध्यनिर्जराविघातदक्षत्वात्, तथा चोक्तम्-" चरिंदियजीवाणं देहवसाहिरमीसिअं अहमं । महु एयं भक्खणविक्कएहिं पावं विवज्जेह ॥ १॥ कुलबलमइगरुयत्तणसाहुक्काराई विहव ॥ १९५॥ ओडणयं । विरुवयवायविहीलणजणयं मज परिच्चयह ॥ २॥ मंसं पंचिंदियवहविणिम्मियं तह पयंडपावफलं।
Jain Education Intemagne
For Private
Personal Use Only
www.jainelibrary.org