________________
उवभोगेपरीभोगो विणिवित्ती तं गुणव्वयं बीयं ।
आहाराईविलयादियाइ चित्तं जओ भणियं ॥ ७५ ॥ सकृद् भुज्यत इत्युपभोगोऽन्तर्भोगो वा, पुनः पुनर्भुज्यत इति परिभोगो बहिभोंगो वा.अनयोईन्द्वैकवद्भाव उपभोगपरिभोगं तस्मिन्नुपभोगपरिभोगे विविधा निवृत्तिः विनिवृत्तिः-अनेकधा परिणामकरणं येति गम्यं तच्छब्दसम्बन्धात् तद्गुणवतं । द्वितीयं ' उपभोगपरिभोगवतं, तच्चानेकरूपमेव, कुतः ? इत्याह- आहारादिविलया
डीपादि , अशनताम्बलप्रभातस्त्रीहस्तिप्रमुखं चित्रं यतो भणितं , यतो-यस्मात्तीर्थकरगणधरैः उपभोग्याहारालदिपरिभोग्यविलयाहीपादिपरिमाणवतं प्रस्तावाद्गम्यते चित्रं ' अनेकरूपं 'भणितं' उक्तम्, एकमाहाराद्यपरं विल
याद्विपादि, तथा चोक्तम्-“ उवभोगे विगईओ तंबोलाहारपुप्फफलमाई । परिभोगे वत्थसुवण्णगाइयं इथिहत्थाई ॥१॥"स्त्रीहस्त्यादीति गाथार्थः॥ भेदद्वार इयं गाथा
महुमजमंसपंचुंबराइविरई करिज वीरोमि । असणविलेवणवत्थाइयाण परिमाणकरणेण ॥ ६ ॥
Jain Education in
For Private & Personel Use Only
Tww.jainelibrary.org