SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ सिज्झिहि ॥ २१ ॥ एवं संखेत्रेणं चरियं इह दोवईऍ अक्खायें । नायाधम्मकहाओ वित्थरओ जाणियव्वंति | ॥ २२ ॥ इय दोवईऍ भवभमणकारणं बुज्झिऊण भो भव्वा ! । मा अमणुण्णं साहूण देह दाणं कयाइयत्रि ॥ १२३ ॥ इति नागश्रीकथानकं समाप्तम् ॥ गुणद्वारमधुना -- जं जोग्गं थेवंपि हु तं तेसिं देति धम्मसद्धाए । कयपुण्णसालिभद्दो व सावगा ते सुही होंति ॥ १२४ ॥ यद् ' योग्यं ' उचितं मुनीनामिति गम्यते ' स्तोकमपि ' स्वल्पमपि तत् ' तेभ्यः ' मुनिभ्यः ' ददति ' प्रय च्छन्ति य इति गम्यते, किमुपरोधादिना ?, नेत्याह - ' धर्मश्रद्धया ' दुर्गतिप्रसृतजन्तूनां धारणात् सुगतिस्थापनाच धर्मः, यदुक्तम् - "दुर्गतिप्रसृतान् जीवान्, यस्माद्धारयते ततः । धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥ १ ॥ " तस्मिन् श्रद्धा-निजाभिलाषो धर्मश्रद्धा तया, अनेन चैतदुपलक्ष्यते यदुक्तमन्यैर्यथा - देशे काले कल्प्यं, श्रद्धायुक्तेन शुद्ध मनसा च । सत्कृत्य च दातव्यं दानं पूतात्मना सद्भयः ॥ १ ॥ कृतपुण्यशालिभद्राविवेति दृष्टान्तसूचा, 'श्रावकाः श्राद्धारते 'सुखिनः सातभाजो ' भवन्ति जायन्त इति, तात्पर्यार्थस्त्वयं-ये सुभिक्षदु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy