________________
नवपदवृत्तिन्मू.देव.
दिट्ठ परलोओ जेण धम्मिण धणु दिज्जइ,काई देवदाणविहिं अत्थसंचओ परिकिज्जइ।पियमूढओ जणु सव्वु पहु जो नवियाहगादीनि || धणु रक्खइ, धम्मठ्ठाणकयतणओ साओ अज्जवि नवि चक्खइ॥१॥” इति, मोक्षस्याज्ञानादिकः, नास्ति वा कश्चिदिति,NLपान
गा.. आरम्भपरिग्रहादिप्रवृत्ता मुत्कलचारिणो मुनयो, यदुक्तं-"खंतपियंतवि सुरओ रमंतवि, अलिओ मुहुलु चक्कु पूयंतवि । मिथ्यात्व
स्वरूपं गा.३ इमं वयंति सिद्धं सुरलोयह, मत्थइ पाओ दिवि पसु लोयह ॥ १॥"त्ति । न सन्ति वा केचन, यत उक्तम्-"स्त्रीमुद्र स्वरूप गा झषकेतनस्य महतीं सर्वार्थसम्पत्करी, ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलाकाङ्गिणः । ते तेनैव निहत्य निर्दयतरं नमीकृता मुण्डिताः, केचित्पञ्चशिखीकृताश्च जटिनः कापालिकाश्चापरे ॥१॥” इति, वैशेषिक साङ्ख्यादिप्रणीतान्यपि तत्त्वानि, न वा कानिचित् इत्यादिरूपं मिथ्यात्वदर्शनं 'देशितं , कथितं, क-समये' सिद्धान्ते, अत एव केनचित्सम्यग्दृष्टिना मूढमिथ्यादृष्टिचेष्टितान्यवलोक्य खेदः कृतो, यथा--" रागी देवो दोसी देवो मामिसुत्तंपि||| देवो, मज्जे धम्मो मंसे धम्मो जीवहिंसाएँ धम्मो । सत्ता मत्ता कंतासत्ता जे गुरू तेवि पुज्जा, हा हा कळू नट्ठो लोओ अट्टमटू कुणंतो ॥१॥ इति गाथार्थः ॥२॥ व्याख्यातं प्रथमद्वारेण स्वरूपकथनरूपण मिथ्यात्वमिदानीं| द्वितीयद्वारेण भेदद्वारं व्याचिख्यासुराह
Jain Education
For Private & Personel Use Only
Tallwww.jainelibrary.org