________________
श्री नव० बृह द्रवृत्तौ अतिथि - विभागे.
॥ २८९ ॥
Jain Education Inte
वरजीर्णश्रेष्ठिकथानकं चैवम् - वैशाल्यां नगर्यामार्यसङ्गत्युपार्जितोर्जितातिविशद कीर्त्तिविस्तरो विस्तरदतिशाविपुण्यप्राग्भारवशवशीभूत प्रबलप्रचुरशत्रुसामन्तश्रेटको नाम परमश्रावको राजा, तस्य सकलान्तःपुरप्रधाना पद्मावती देवी, तथा सह त्रिवर्गसारं विषयसु - [ग्रं० ८०००] खमनुभवतोऽतिगच्छत्सु केषुचिद्दिनेषु भगवान् महावीरस्तीर्थकरश्छद्मस्थपर्यायवतीं निकषा वर्षासमयं समाययौ तत्र विहारक्रमेण, प्रारभे चातुर्मासिकक्षपणं, प्रतिमाव्यवस्थितश्च चतुष्पथे ददृशे जीर्णश्रेष्ठिना, स च श्रेष्ठिपदच्यावितस्तदा दृष्ट्वा त्रिलोकनायकमतीव मुमुदे बहुमानपुरस्सरं च चिन्तित - वान्-सोऽयं सिद्धार्थकुलतिलको महामुनिर्महावीरो यस्यानन्तगुणगणोपार्जितोर्जित कीर्त्तिः शरद्राकाशशाङ्करश्मिजालनि| र्मला सुधेव धवलीकरोत्यशेषदिग्भित्तीः, अतो धन्या वयं येषामेष परमेश्वरो दृष्टिगोचरचारी संवृत्तो, न ह्यनुपार्जितप्रचुर| पुण्यानामावासेषु प्ररोहन्ति कल्पमहीरुहाः, तदिदानीं शोभनतरं भवति यद्यस्मद्गृहेऽस्य पारणकं संपद्यते, ततो महतीं वेलां पर्युपास्य भगवन्तं गतो गृहं, तत्रापि भोजनवेलायामुपवेष्टुमना भोजनाय चिन्तितवान्-यद्येतस्मिन् काले कथमपि परमेश्वरः समायाति । भिक्षार्थ मद्रेहे, मया समो नापरस्तदा पुण्यैः ॥ १ ॥ ( गीतिः)" एवं च प्रतिदिवसोपचीयमानश्रद्धाविशेषस्य
For Private & Personal Use Only
ছব
कुरंगकथानकं जीर्णकिथानकं
२८९
www.jainelibrary.org