SearchBrowseAboutContactDonate
Page Preview
Page 608
Loading...
Download File
Download File
Page Text
________________ श्री नव० बृह द्रवृत्तौ अतिथि - विभागे. ॥ २८९ ॥ Jain Education Inte वरजीर्णश्रेष्ठिकथानकं चैवम् - वैशाल्यां नगर्यामार्यसङ्गत्युपार्जितोर्जितातिविशद कीर्त्तिविस्तरो विस्तरदतिशाविपुण्यप्राग्भारवशवशीभूत प्रबलप्रचुरशत्रुसामन्तश्रेटको नाम परमश्रावको राजा, तस्य सकलान्तःपुरप्रधाना पद्मावती देवी, तथा सह त्रिवर्गसारं विषयसु - [ग्रं० ८०००] खमनुभवतोऽतिगच्छत्सु केषुचिद्दिनेषु भगवान् महावीरस्तीर्थकरश्छद्मस्थपर्यायवतीं निकषा वर्षासमयं समाययौ तत्र विहारक्रमेण, प्रारभे चातुर्मासिकक्षपणं, प्रतिमाव्यवस्थितश्च चतुष्पथे ददृशे जीर्णश्रेष्ठिना, स च श्रेष्ठिपदच्यावितस्तदा दृष्ट्वा त्रिलोकनायकमतीव मुमुदे बहुमानपुरस्सरं च चिन्तित - वान्-सोऽयं सिद्धार्थकुलतिलको महामुनिर्महावीरो यस्यानन्तगुणगणोपार्जितोर्जित कीर्त्तिः शरद्राकाशशाङ्करश्मिजालनि| र्मला सुधेव धवलीकरोत्यशेषदिग्भित्तीः, अतो धन्या वयं येषामेष परमेश्वरो दृष्टिगोचरचारी संवृत्तो, न ह्यनुपार्जितप्रचुर| पुण्यानामावासेषु प्ररोहन्ति कल्पमहीरुहाः, तदिदानीं शोभनतरं भवति यद्यस्मद्गृहेऽस्य पारणकं संपद्यते, ततो महतीं वेलां पर्युपास्य भगवन्तं गतो गृहं, तत्रापि भोजनवेलायामुपवेष्टुमना भोजनाय चिन्तितवान्-यद्येतस्मिन् काले कथमपि परमेश्वरः समायाति । भिक्षार्थ मद्रेहे, मया समो नापरस्तदा पुण्यैः ॥ १ ॥ ( गीतिः)" एवं च प्रतिदिवसोपचीयमानश्रद्धाविशेषस्य For Private & Personal Use Only ছব कुरंगकथानकं जीर्णकिथानकं २८९ www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy