________________
यतना गा.
२६
नव. बृह.१|| 'पाणाइवाए'त्ति सप्तम्येकवचनान्तत्वेऽपि लघुत्वं 'एओयारा बिंदू पयनिहणे हुन्ति लहुयाई ' इति प्राकृत- प्राणाति०
लक्षणेन, प्राणातिपाते-वधनिवृत्ती, कृतायामिति गम्यते,यतना-रागद्वेषरहितोऽशठव्यापारः,तदुक्तम्-" रागद्दोसवि. ॥१०१॥
उत्तो जोगो असढस्स होइ जयणा उ । रागहोसाणुगओ.जो जोगो सा अजयणा उ॥१॥" सा कर्तव्या भवतीति शेषः, किंविषया ? इत्याह-दारुये त्यादि, दारूण्येव दारुकाणि-काष्ठानि धान्यं--शाल्यादि आदिर्येषां वपुषादिफलशाकपत्रादीनां तानि धान्यादीनि उदकं-जलमेषां वन्दे विषयशब्देन बहुव्रीहावेतद्विषयेत्यर्थः, तत्र दारुविषया तावदियमित्थं-शुषिरादिकाष्ठपरिहारेण कुठारादिविपाटितस्य दारुणश्चक्षुषा निरीक्ष्य भूमौ प्रस्फोटय च रन्धनादिनिमित्त. मग्नौ प्रक्षेपणं, धान्यादिजलविषया तु कीटसंसक्तादित्यागतः परिमितवस्त्रपूतजलादानादितश्च यथाक्रममवगन्तव्या,
एतदेवोपदेशहारेणाह-'तसे, त्यादि,त्रस्यन्तीति त्रसाः-सनामकर्मोदयवर्तिनो हीन्द्रियादयस्ते च ते जीवास्त्रसजीVवास्तान् ‘रक्षन् । पालयन् ‘विधिना' सिद्धान्तनिर्दिष्टविधानेन गमनं-चङ्कमणं तदादिर्यस्यावस्थानादेः तत
मपि यथासंभवं रक्षां कुर्वश्चरेद्, यतो यतनाफलम्-" जयणा उ धम्मजणणी, जयणा धम्मस्स पालणी चेव । तव्वडिकरी जयणा, एगंतसुहावहा जयणा ॥१॥ जयणाए वट्ट.
॥ १० ॥
Jain Education internationa
For Private Personal Use Only
Jiww.jainelibrary.org