SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ माणो जीवो सम्मत्तनाणचरणाणं। सद्धाबोहासेवणभावेणाराहगो भाणओ॥२॥” इति गाथार्थः ॥ २५॥व्याख्यातं यतनाद्वारमिदानीमतिचारद्वारमुच्यते बंधवहछविच्छेयं अइभार गिरोह भत्तपाणेसु । पढमवयस्सइयारे, कोहाईहिं ण उ करेजा ॥ २७ ॥ ___ बन्धश्च-रज्जुदामकादिभिः संयमनं वधश्च-कसादिभिर्हननं छवि:-त्वक् तद्योगाच्छरीरमपि छविस्तस्याश्छेदःअसिपुत्रिकादिभिः पाटनं छविच्छेदश्च बन्धवधच्छविच्छेदमिति समाहारद्वन्द्वः, तन्नैव कुर्यादिति सम्बन्धः, 'बह । ति । बाधमित्यन्ये, तथा भरणं भारोऽतीव भारोऽतिभारः, अनुस्वारस्य पूर्वलक्षणेन लोपे तं गवादिपृष्ठादौ प्रभूतस्य पूगफलादेर्न कुर्यात्, तथा 'निरोह' त्ति प्राग्वदनुस्वाराभावः, निरोधनं निरोधः-अदानं तं भत्तपाणेसुत्ति बहुवयणेण दुवयणमिति प्राकृतलक्षणेन द्विवचनं,ततो 'भक्तपानयोः भोजनोदकयोर्विषये निरोधं न विदध्यादित्यर्थः, एतान् पञ्च'प्रथमत्रतस्य स्थूलप्राणातिपातविरतिरूपस्यातिचारान् अतिक्रमान्-वधविरतिमालिन्यानि, प्राकृतत्वाद्विभक्तिव्यत्ययः,एवं बन्धादीनां सामान्येनाकरणीयत्वोपदेशे सति मा भूत प्रियपुत्रादोविनयग्राहणरोगचिकित्साद्यर्थमप्यतेषामकरणं व्रतमालिन्यभ in Education in For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy