________________
कथा.
॥१७२।
निवपदब क्रमेण जातावष्टवार्षिको, अन्यदा च माधवेनैव सह तन्निधानासन्नप्रदेशवर्ति स्वक्षेत्रं व्रजन्तौ-दृष्टा तमेव भूभाग, देव देव शर्म ह. चतुर्थे । जातमूर्छावुभावपि । प्रागभ्यासवशेनैव, काचपिच्यपुरस्सरम् ॥१॥ यावद् युद्धेन संलग्नौ, तावपित्रा निवारितौ ।।
नीतौ च स्वगृहं प्रीत्या, तिष्ठतः पूर्ववत्पुनः ॥२॥ तं प्रदेशं समायातौ, युद्धयेते च तथैव तौ एवमुद्दजितस्ताभ्यां, पिता नित्यमिहान्तरे ॥३॥ तस्यामेव पुर्यां मनोरमाभिधानोद्याने समवसृतः समुत्पन्नातिशायिज्ञानो विमलयशो-TV नाम सूरिः, तद्वन्दनाय गतो राजा सपौरपरिजनजानपदादिः, प्रस्तुता धर्मकथा भगवता, प्रस्तावे च पृष्टमशोक-17 दत्तश्रेष्ठिना-भगवान् ! अस्ति ममाशोकश्रीनामिकैका पुत्रिका, सा च रमणीययौवनमनुप्राप्ताऽपि संजातरूपलावण्यः कलाकौशलादिगुणसमुदायाऽपि विचित्राभरणनेपथ्यालङ्कारालङ्कताऽपि प्राग्जन्मनोपार्जिताऽतिकटुकदौर्भाग्यकर्मोदयतो । न कस्मैचिद्रोचते न कोऽपि तामालापयति, तत्किं तया पूर्वजन्मनि कृतं यन्माहात्म्येन सैवंविधा संपन्ना; ?, सूरिणोक्तं-भद्र ! शृणु-प्रतिष्ठाने नगरे बभव विमलो नाम महाधनः श्रेष्ठिपुत्रः, तस्य धनश्रीनाम भार्या, सा च प्रकृत्यैव नयविनयविराजिता जितकषायोदया दयादानप्रवृत्तिशालिनी शालीनतादिविशिष्टगुणमन्दिरमत्यन्तभक्ता भर्तुः ।। प्राणप्रिया च, केवलं वन्ध्या, ततो भाऽन्यदा पर्यालोचिता सा-प्रिये ! तवोपरि नाहं परिणिनीषुस्तावत् केवलमि
१७२।
Jain Education Inter!
For Private & Personel Use Only
aw.jainelibrary.org