SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ ण्यककथा श्रीनव०बृहन्तुना, न शक्यते मोचयितुं, ज्ञापितोऽयमर्थोऽभयकुमारस्य, तेनापि दापितः पटहको, यथा य एनं करिणं तन्तुकातगुणे कृतपु वृत्ती अतिथिसं मोचयति तस्य राजाऽऽत्मीयां दुहितरं राज्याईलक्ष्म्या सह प्रयच्छति, ततो निशम्योदघोषणामेतां तेन कन्दुकेन कृत-* विभागे | पुण्यकपुत्रादाप्तेन जलकान्तमणिना मोचितो हस्ती, गतो नृपसमीपं, राज्ञा तु भणितोऽभयकुमारः-कथमस्य नीच जातिकस्य कन्दुकपुत्रस्य दुहिता प्रदेया ?, ततोऽभयकुमारेण प्रतिपादितोऽयं-कुतस्तेऽसौ मणिः?, न खलु राजकुलभाण्डागारमीश्वरश्रष्ठिगृहं वा विमुच्येदृशरत्नानामन्यत्र संभवः, तत्सत्यमावेद्यताम्, अन्यथा महानिग्रहेण निग्रहीष्यति त्वां नृपः, तेनोक्तं-यदि सत्यं पृच्छसि तदा कृतपुण्यकपुत्रात्, तत आह्वायितः कृतपुण्यको, दत्ता सममर्द्धराज्यश्रियाऽस्य दुहिता, कालेन चाभाषितोऽभयकुमारेण कस्मिंश्चित्कथाप्रसङ्गे कृतपुण्यको, यथा-केषु देशेषु त्वं पर्यटितः || क चैतान्यसंभाव्यरत्नानि विटपितानि ?, तेनाभाणि-यदि सत्यमापृच्छयते तदा राजगृहादन्यत्र नाहं वापि गतः, ततः कथितो मूलत आरभ्य सर्वो निजवृत्तान्तः, केवलं न जानामि तद्गृहनिर्गमप्रवेशं, ततोऽभयकुमारेण चिन्तितंअहो ! बुद्धिकौशलं वणिक्पत्न्याः येन वयमपि जिताः, ततः कारितं देवकुलं विधापिता तत्र यथाऽवस्थितकृतपुण्यकरूपा लेप्यमयी प्रतिमा, ज्ञापितं पटहकदापनेन नगरे, यथा याः काश्चिदत्र नगरे पुरन्ध्यः सन्ति ताभिः समागत्या ॥३००॥ Jain Education inte For Private & Personel Use Only w.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy