________________
स्मिन् देवकुले सहात्मीयपुत्रपौत्रादिभिः कर्त्तव्याऽभिनवप्रतिष्ठितप्रतिमापूजा, ततस्तामुद्घोषणां श्रुत्वा समागन्तुं प्रवृत्ताः सर्वा एव नगरनार्यः, समं ताभिश्चतसृभिर्निजवधूभिः सपुत्राभिः साऽपि श्रेष्ठिपत्नी समायाता द्वितीयदिने तद्देवकुलं, दृष्ट्वा कृतपुण्यकेन कथिता अभयकुमारस्य, अत्रान्तरे ते डिम्भका अवलोक्य देवकुलमध्यवर्त्तिनीं कृतपुण्यकाकारां प्रतिमां सोऽयमस्मत्पितेति ब्रुवाणा झगित्येव गत्वा निविष्टाः प्रतिमोत्सङ्गे, ततोऽभय कुमारेणाकारिता सा श्रेष्ठिपत्नी, दर्शयित्वा करालभृकुटीं भणिता, यथा - महादण्डयोग्या त्वं यद्यपि तथाऽपि न त्वां निगृह्णीमः केवलं समर्पय गृह - सारं सह वधूभिः कृतपुण्य कस्य, अन्यथा न भविष्यसि त्वं, एवं भीषयित्वा तां कृतः कृतपुण्यकस्तद्गृहस्वामी, पुनरपि स्वीकृतास्ताश्चतस्रोऽपि भार्यास्तेन । साऽपि माधवसेना यत्प्रभृति कृतपुण्यको निष्काशितो गृहात्स्वजनन्या तत्प्र| भृत्येव त्यक्तशरीरालङ्कृतिर्विहितवेणीबन्धा सततविरचिततदन्वेषणाऽपि तच्छुद्धिमलभमाना तस्थावपरपुरुषपरिहारेण, तदा च विज्ञातदेवकुलिकाव्यतिकरा समागता यक्षं पूजयितुं दृष्टश्च तत्राभयकुमारेण सह विश्रम्भवार्त्ती कथयन् | कृतपुण्यको, निरुपमानन्दमनुभवन्ती मिलिता कृतपुण्यकस्य, जगाद च - निश्शेषमही मण्डलपर्यटितैरपि न ते कचिहाती । लब्धा मदीयपुरुषैर्द्वादश वर्षाणि यावदिह ॥ १ ॥ अद्य पुनः शर्वर्याश्वरमप्रहरे त्वदाकृतिधरेण । स्वप्ने
?
Jain Education I
For Private & Personal Use Only
www.jainelibrary.org