SearchBrowseAboutContactDonate
Page Preview
Page 632
Loading...
Download File
Download File
Page Text
________________ कथा .३०१॥ श्रीनवबृहः | केनापि यथा, प्रियाऽहमालिङ्गिता बुद्धा ॥ २ ॥ निर्गच्छन्त्याश्च गृहाद्यथा बभूवुर्मनोरमाः शनाः । वामाक्षिस्फुर- कृतपुण्यकअतिथिसणादि च यथा तथा ज्ञातमद्य मया ॥ ३ ॥ नूनं प्रियेण साई भवता मम दर्शनं तदेतन्मे । संजातमविभागे. | मृतवर्षणमिव पुण्यैर्जलधराभावे ॥ ४ ॥ ततोऽसावपि प्रतिगृहीता तेन, तत्प्रभृति च सप्तभिर्भार्याभिः सह । जन्मान्तरप्रदत्तमहामनिदानानभावोपात्तप्रकृष्टपुण्यसंभारसंपद्यमानानवद्यत्रिवर्गसारं बुद्धजनप्रशंसनीयं जीवलोकसुखमनुभवतोऽतिचक्राम कियानपि कालः । अन्यदा च सुरविसरसंपूज्यमानचरणकमलोऽनुपमां घातिकर्मक्षयाविर्भूतकेवलज्ञानसम्पदं भुवनत्रयातिशायिनीमनुभवन् समवससार गुणशिलकचैत्ये भगवान् महावीरः, विरचितं देवैः । | समवसरणं, निविष्टस्तत्र पूर्वाभिमुखो ज्ञातकलतिलकः, उद्यानपालकादवगततदागमनो वन्दनाय समाजगाम सममभयकुमारकृतपुण्यकादिभिरवाप्तक्षायिकसम्यक्त्वप्रमुखगुणश्रेणिः श्रेणिको, वन्दितवान् भक्तिसारं त्रिलोकबन्धुम् , उचितभूमिकोपविष्टः शुश्राव परमगुरुदेशनां, कथान्तरे च ललाटतटविनिवेशितकरकमलकुमलो व्यजिज्ञपदभयकुमारः-स्वामिन् ! किमनेन कृतपुण्यकेन पूर्वभवे कृतं यदनुभावादन्तरा स्तोककालविच्छिन्नभोगो भोगानवा-14 पत् ?, ततो भगवता कथितोऽस्य पूर्वभवः, तत्र च-अन्तरितं क्षैरेयीदानं भागत्रयेण यदकार्षीद् । अध्यवसाय For Private Personal Use Only Iw.jainelibrary.org Jain Education Intel
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy