________________
कथा
.३०१॥
श्रीनवबृहः | केनापि यथा, प्रियाऽहमालिङ्गिता बुद्धा ॥ २ ॥ निर्गच्छन्त्याश्च गृहाद्यथा बभूवुर्मनोरमाः शनाः । वामाक्षिस्फुर- कृतपुण्यकअतिथिसणादि च यथा तथा ज्ञातमद्य मया ॥ ३ ॥ नूनं प्रियेण साई भवता मम दर्शनं तदेतन्मे । संजातमविभागे. | मृतवर्षणमिव पुण्यैर्जलधराभावे ॥ ४ ॥ ततोऽसावपि प्रतिगृहीता तेन, तत्प्रभृति च सप्तभिर्भार्याभिः सह ।
जन्मान्तरप्रदत्तमहामनिदानानभावोपात्तप्रकृष्टपुण्यसंभारसंपद्यमानानवद्यत्रिवर्गसारं बुद्धजनप्रशंसनीयं जीवलोकसुखमनुभवतोऽतिचक्राम कियानपि कालः । अन्यदा च सुरविसरसंपूज्यमानचरणकमलोऽनुपमां घातिकर्मक्षयाविर्भूतकेवलज्ञानसम्पदं भुवनत्रयातिशायिनीमनुभवन् समवससार गुणशिलकचैत्ये भगवान् महावीरः, विरचितं देवैः । | समवसरणं, निविष्टस्तत्र पूर्वाभिमुखो ज्ञातकलतिलकः, उद्यानपालकादवगततदागमनो वन्दनाय समाजगाम सममभयकुमारकृतपुण्यकादिभिरवाप्तक्षायिकसम्यक्त्वप्रमुखगुणश्रेणिः श्रेणिको, वन्दितवान् भक्तिसारं त्रिलोकबन्धुम् , उचितभूमिकोपविष्टः शुश्राव परमगुरुदेशनां, कथान्तरे च ललाटतटविनिवेशितकरकमलकुमलो व्यजिज्ञपदभयकुमारः-स्वामिन् ! किमनेन कृतपुण्यकेन पूर्वभवे कृतं यदनुभावादन्तरा स्तोककालविच्छिन्नभोगो भोगानवा-14 पत् ?, ततो भगवता कथितोऽस्य पूर्वभवः, तत्र च-अन्तरितं क्षैरेयीदानं भागत्रयेण यदकार्षीद् । अध्यवसाय
For Private Personal Use Only
Iw.jainelibrary.org
Jain Education Intel