________________
च्छेदाच्छिन्नं तेनास्य विषयसुखम् ॥१॥ ततोऽवबुद्धप्राग्जन्मवृत्तान्तः कृतपुण्यकस्तरकालोचितविहितकर्त्तव्यो महाविच्छ न समुत्पन्नसंवेगातिशयो गृहीत्वा भगवत्पादमूले प्रव्रज्यां परिपाल्य यावदायुष्कं विधानेनाराधितविधिमरणः ।। समुत्पेदे देवत्वेनेति ॥ समाप्तं कृतपुण्यकाख्यानकम् ॥ ___ शालिभद्रकथानकं त्वेवम्-मगधाभिधानदेशे राजगृहे पत्तने गुणसमृद्धे । आसीच्छ्रेणिकराजस्तद्भार्या चेल्लणाभिख्या ॥१॥ नगरे तत्रैव तदा गोभद्राख्यो बभूव सुश्रेष्ठी । तस्य च भद्रा जाया ददर्श सा स्वप्नमन्येद्युः ॥२॥ रजनीविरामसमये । || शालिवनं विविधफलभरावनतम् । प्रतिबुद्धा निजभर्तुः कथितवती सोऽपि तामाह ॥ ३ ॥ पुत्रस्तवाशु भविता, निःशेषकलाकलापकुलवसतिः । तस्यामेव रजन्यामभूदमुष्याः प्रवरगर्भः॥ ४ ॥ तत्र प्रवर्द्धमाने शालिवनक्रीडनाभिलाषश्च । जज्ञे कदाचिदस्यास्ता पूरितः क्षिप्रम् ॥ ५॥ कालेनासूत सुतं देवकुमारोपमं तदनु भद्रा । द्वादश दिनानि पित्रा
सवः कारितः प्रीत्या ॥६॥ तदनन्तरमभिधानं चास्य कृतं गरुजनेन तष्टेन। सस्वप्नदोहदस्यानुरूप्यतः शालिभद्र इति॥७॥ वृद्धिं गतः क्रमेण च कान्त्या बुद्धया कलाकलापेन । हात्रिंशदिभ्यकन्याः पित्रा परिणायितः प्रीत्या ॥ ८ ॥ गोभद्रस्तु कदाचित्स्वीकृत्य जिनेन्द्रभाषितां दीक्षाम् । विधिनाऽनुपाल्य मृत्वा देवो वैमानिको जातः ॥ ९ ॥ पूर्व
Jain Education
a
l
For Private Personal Use Only
www.jainelibrary.org