________________
॥ ३०२ ॥
| भवस्नेहेन च तनयस्याचिन्त्यपुण्यशक्तेश्च । आगत्यागत्यासौ देवश्चक्रेऽस्य सान्निध्यम् ॥ १० ॥ तथाहि - यदस्य | द्वात्रिंशत्सङ्ख्यभार्या समन्वितस्योपयोग्यं प्रवरवस्त्राभरणादि साराहारताम्बूलादि च तत्सर्वमनुदिवसं संपादितवान्, एवं च सकललोकातिशायिमहिम्नोऽमुष्यातिरमणीय सुरनिर्मितद्वात्रिंशच्छय्या स्वभिरममाणस्य स्वप्रियाभिः सहातिगते ॐ कियत्यपि काले समाजग्मुस्तन्नगरं कम्बलिरत्नानां विक्रयाय देशान्तरीया वणिजः प्रविविशुर्नृपतिगेहम्, आभाषिताः श्रेणिकराजेन यथा-भो भद्राः ! किं मूल्यमेकैक कम्बलरत्नस्य ?, तैरवादि-दीनारलक्षं, ततो महार्घतया न गृहीतानि तानि राज्ञा, ते तु राजभवनान्निर्गत्य ययुर्भद्रावेश्म, तदुक्तमूल्येन निर्विचारमात्तान्यमूनि सर्वाण्येव भद्रया, अत्रान्तरे समुपतस्थौ चेल्लुणा श्रेणिकस्य यथा गृह्यतां मद्योग्यमेक कम्बलरत्नं, ततः प्रेषितः श्रेणिकेन तेषां वणिजा | मन्तिकमेकः पुरुषः, तेन पृष्टे सति निर्वचनं कृतमेतैर्यथा - दत्तानि भद्रागृहे सर्वाणि, तेन चागत्य नृपस्य कथितोऽयं व्यतिकरः, ततो विशेषेण रुष्टा राज्ञखेल्लुणा, बभाण च यथा- कृपणस्त्वं य एकमपि ग्रहीतुं न शक्नोषि तथा तु वणिक्पत्त्यापि भूत्वा सर्वाणि गृहीतानि, ततो भद्रासमीपे प्रहितो मनुष्यस्तदर्थं तया च न्यगादि, यथा-विहितानि तानि तत्क्षणमेव मया विपाठ्य चरणप्रोञ्छनकानि समर्पितान्येकैकसंख्यया स्ववधूनामतो यदि प्रयोजनं तदा
श्रनिवबृह वृत्ती अतिथिसंविभागे.
Jain Education Intell
For Private & Personal Use Only
28.
शालिभद्र चरितम्
॥ ३०२ ॥
www.jainelibrary.org