SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ कथा नवपद- IN |दुपरोधवशीकृतो नृपतिस्त्वत्पक्षमपि पूरयति, एवमुक्त्वा गता सा सपुत्रा नृपसमीपं, प्राप्ता दौवारिकभूमि, निवेदितं वसुराज२ मृषावादे द्वारपालेन राज्ञः, यथा-देव ! उपाध्यायी पर्वतकश्च त्वां द्रष्टुमिच्छतः, राज्ञोक्तं--प्रवेशय शीघ्रं, असावपि यथाऽऽज्ञाप॥ ११२॥ यति देव इत्यभिधाय प्रवेशितवान् ततो राज्ञा उपाध्यायी पर्वतकं च प्रति कृतमभिवादनं, ताभ्यामप्युक्त आशीर्वादः, राज्ञाऽपि दापिते उपवेशनके भणितं-प्रभूतकालादस्माकं स्मृतं, किमम्बायाः प्रयोजनं मया ?, दीयतामादेशः, ततस्तयोक्तंव्याक्षेपबहुलतयैतावन्ति दिनानि भवद्भिः सह दर्शनं न कृतं, यच्च कार्य पृष्टं वत्सेन तत्पुनरेकान्ते भणनीयं ततो राज्ञा तह-G चनानन्तरमेव शीघ्रमुत्सारितः सकलो लोकः, साऽपि पर्वतकं समीप एव विधाय कथितवती नारदवृत्तान्तं जिह्वाच्छेदप्रतिज्ञावसानं, तदिदानी कृत्यमकृत्यं च यदहं भणामि तदवश्यं त्वयाऽभ्युपगन्तव्यमिति, किंबहुना ?, यथा मम पुत्रो न । जीयते तथा कर्त्तव्यं ततस्तदुपरोधेन प्रतिपन्नं राज्ञा, अथवा कर्णविषं महाविषमेतत् अपरिणतसत्तत्त्वामतस्य कांन । विडम्बनामुपजनयति?, तदुक्तम्-"कर्णविषेण च भग्नः किं किं न करोति बालिशो लोकः । क्षपणकतामपि धत्ते में ॥ ११२॥ पिबति सुरां नरकपालेन ॥ १॥" ततो हृष्टा पर्वतकमाता, समं पुत्रेण निर्गता भवनात्, जातः सर्वनगर्या जनप्रवादो यथा नारदपर्वतकयोमहाबादो राज्ञोऽग्रे प्रातर्भविष्यति. ततो राजा द्वितीयदिवसे संपूर्णमास्थानं दत्त्वा नारद Jain Education Inter For Private Personal use only Trjainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy