________________
कथा
नवपद- IN |दुपरोधवशीकृतो नृपतिस्त्वत्पक्षमपि पूरयति, एवमुक्त्वा गता सा सपुत्रा नृपसमीपं, प्राप्ता दौवारिकभूमि, निवेदितं वसुराज२ मृषावादे द्वारपालेन राज्ञः, यथा-देव ! उपाध्यायी पर्वतकश्च त्वां द्रष्टुमिच्छतः, राज्ञोक्तं--प्रवेशय शीघ्रं, असावपि यथाऽऽज्ञाप॥ ११२॥ यति देव इत्यभिधाय प्रवेशितवान् ततो राज्ञा उपाध्यायी पर्वतकं च प्रति कृतमभिवादनं, ताभ्यामप्युक्त आशीर्वादः,
राज्ञाऽपि दापिते उपवेशनके भणितं-प्रभूतकालादस्माकं स्मृतं, किमम्बायाः प्रयोजनं मया ?, दीयतामादेशः, ततस्तयोक्तंव्याक्षेपबहुलतयैतावन्ति दिनानि भवद्भिः सह दर्शनं न कृतं, यच्च कार्य पृष्टं वत्सेन तत्पुनरेकान्ते भणनीयं ततो राज्ञा तह-G चनानन्तरमेव शीघ्रमुत्सारितः सकलो लोकः, साऽपि पर्वतकं समीप एव विधाय कथितवती नारदवृत्तान्तं जिह्वाच्छेदप्रतिज्ञावसानं, तदिदानी कृत्यमकृत्यं च यदहं भणामि तदवश्यं त्वयाऽभ्युपगन्तव्यमिति, किंबहुना ?, यथा मम पुत्रो न । जीयते तथा कर्त्तव्यं ततस्तदुपरोधेन प्रतिपन्नं राज्ञा, अथवा कर्णविषं महाविषमेतत् अपरिणतसत्तत्त्वामतस्य कांन । विडम्बनामुपजनयति?, तदुक्तम्-"कर्णविषेण च भग्नः किं किं न करोति बालिशो लोकः । क्षपणकतामपि धत्ते में
॥ ११२॥ पिबति सुरां नरकपालेन ॥ १॥" ततो हृष्टा पर्वतकमाता, समं पुत्रेण निर्गता भवनात्, जातः सर्वनगर्या जनप्रवादो यथा नारदपर्वतकयोमहाबादो राज्ञोऽग्रे प्रातर्भविष्यति. ततो राजा द्वितीयदिवसे संपूर्णमास्थानं दत्त्वा नारद
Jain Education Inter
For Private Personal use only
Trjainelibrary.org