SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ रिवारो गुरुभ्रातृस्नेहेन पर्वतकं द्रष्टुं तत्रैव समायातः, हर्षवशोद्भिन्नबहुलरोमाञ्चश्च प्रविष्टस्तद्गृहं, दृष्टः पर्वतकेन, कृता आसनदानादिका प्रतिपत्तिः, पृष्टा परस्परं सुखदुःखवार्ता, स्थित्वा च कियन्तमपि कालमुक्तं नारदेन-भ्रातः! क्रियतां व्याख्यानं, मा विमुखीक्रियन्तामिमे शिष्याः, न ह्यनध्यायायाहमायातः, ततः पर्वतको यद् वेदेषु यागविधानेऽर्द्धव्याख्यानमुक्तवान् तद्व्याख्यातुमारब्धः, तत्र चेदं सूत्रम'अजैर्यष्टव्यं” अस्य व्याख्या-अजाः-छागास्तेयष्टव्यं-यागः करणीय इति. अत्रान्तरे नारदेन भणितं-मैवं वोचः, यागविधाने हि वर्षत्रयपर्युषिता ब्रीह्यादयो न जायन्ते-न रोहन्तीतिकृत्वाऽजा भण्यन्ते, तैर्यष्टव्यं, न तु छागैः, ततश्च तयोरुत्तरप्रत्युत्तरेण महान् विवादो जातः, तस्मिंश्च सति ताभ्यामुक्तं-यथाऽस्माकं वसुराजस्तृतीयः सहाध्यायी। बभूव सोऽत्राथें प्रमाणं, केवलं यो जेतव्यस्तस्य जिह्वाछेदो विधातव्यः, एवं प्रतिज्ञायां विहितायां नारदः। समुत्थाय स्वच्छात्रपरिवारः स्वावासं गतः, पर्वतकोऽपि स्वकीयश्रोतृन् विसृज्य मातृसमीपं गत्वा नारदवृत्तान्तं निवेदितवान्, ततस्तयाऽवादि-यथा नारदेन व्याख्यातं तथा तब पित्राऽपि, एवं मम स्मृतिः, ततस्तेनोदितं-यद्येवं भवतु मम जिह्वाच्छेदः, तयोक्तं-वत्स ! मोत्सुको भूः, त्वया हि राजा प्रमाणमादृत आस्ते, अतस्तमेवोपसर्पामः, मा कदाचि N Jain Education For Private Personal use only OTww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy