________________
दवृत्ती सामायिके
॥२४०॥
श्रीनवहा | कार्ये मया गन्तव्यं, प्रवृत्तगमनोपयोगरतु यथाचिन्तितनिष्पादनमेवोपयुक्ततया; अनाभोगादिनाऽन्यथाकरणे मिथ्या-18|| स्वरूपद्वारं
गा.९३ । दष्कृतादि पूर्ववदेतत् अतिप्रसङ्कनिवारणाय च तनूत्सर्गाभिग्रहोऽत्रापीति, जल्पनोपयोगः पुनः षोडशवचनविधिज्ञेना
तितमव, न निष्प्रयोजनम्, अन्यथात्वे तु पूर्ववद, अतिप्रसङ्गनिवारणार्थ तु शुभाध्यवसायस्य मौनाभिग्रहग्रहणमिति गाथार्थः ॥ गतं भावनाहारम् एतगणनाच्च नवभिरपि । द्वारैर्व्याख्यातमनर्थदण्डविरतिव्रतम् , अस्य व्याख्यायां च समाप्तानि त्रीण्यपि गुणव्रतानि, अधुना शिक्षावतानां शिक्षापदायद्वितीयनामवतामवसरः-तानि च सामायिकादीनि चत्वारि. तान्यपि च यादृशादिनवद्वौररेव प्रत्येक सवाच्यानि, अतः प्रथमं सामायिकवतं प्रथमहारेणाह
सावजजोग वजण निरवजस्सेह सेवणं जं च ।
सम्बेसु य भूएसुं समयाभावो य सामइयं ॥ ९३ ॥ सहावयेन गयेण वर्तन्ते सावद्याः ते च ते योगाश्च व्यापाराः सावद्ययोगारतेषां वजनं त्यागः अनुस्वारलोपश्चात्र प्राकृतशल्या, “निरवद्यस्य ' निष्पापव्यापारस्य पठनादेः' इह । अस्मिन् शासने लोके वा 'सेवनं'
॥२४०॥
Jain Education Intema
For Private & Personel Use Only
www.jainelibrary.org