________________
पंचमो, तहेव अक्खाणयं कहेइ, जहा-एगमि रुक्खे केसिपि सउणाणं आवासो, तहिं च णं तेसिं पिल्लगाणि जायाणि, पच्छा रुक्खब्भासाओ वल्ली उद्विया, रुक्ख वेढंती उरिं लग्गा, तयणुसारण अण्णया सप्पेणारुहिऊण ते पिल्लगा। खइया, पच्छा सेसगा भणंति-'जाव वुत्थं सुहं वुत्थं, पायवे निरुबद्दवे । मूलाओ उट्ठिया वल्ली, जायं सरणओ भयं |॥१॥' अइमेहावंतोसि पुत्तयत्ति भणंतो तस्सवि तहेव गिण्हइ, एस वणरसइकाओ५ ॥ इयाणिं तसकायदारओ छट्ठो, सोऽवि पारद्धो तहेव अक्खाणयाइं कहेइ, जहा एगं नयरं परचक्केण रोहियं, तत्थ बाहिरनिवासिणो मायंगा ते नगर. मज्झाओ नागरएहिं निच्छुब्भंति, बाहिं परचक्केण घेप्पंति, पच्छा केणइ भण्णइ'-अभितरया खुहिया, पेल्लंती बाहिरा जणा। दिसं वयह मायंगा!, जायं सरणओ भयं ॥१॥ अहवा-एगत्थ नगरे सयमेव राया चोरो पुरोहिओ य भंडेइ, तओ दोवि हरंति, पच्छा लोओ तं वइयरं मुणिऊण अण्णमण्णं भणइ-' जत्थ राया सयं चोरो, भंडिओ य पुरोहिओ । दिसं. वयह नागरया, जायं सरणओ भयं ॥१॥ अहवा एगमि नयरे चोदसविज्जाठाणपारगतो छक्कम्मनिरओ सोमदेवो नाम
दियवरो, सोमसिरी भारिया, तीए परितुलियरतिरूवजोवणलायन्नकलाकलावा सोमप्पमा णाम कण्णगा, संपत्तजोव्वणा IN य पलोइया जणएण, जायाणुराओ, तीए विरहे खिजंतं दट्ठण निब्बंधे भारियाए पुद्रेण साहिओ निययाभिप्पाओ,M
Jain Education
For Private & Personel Use Only
Www.jainelibrary.org