________________
कालं किलिट्ठोऽहं, सलिंगेण चेच ओहावइ, पच्छा तेण सीसेण देवलोगगएण आभोइतो, पच्छति ओहावेत, पच्छा तेण तस्स पहे गामो विउव्वितो, णडपेच्छाए सो तत्थ छम्मासे पेच्छंतो अच्छिओ, ण छुहं ण तण्हं कालं वा दिव्वप्पभावेण वेएति, पच्छा तं सहरिउं गामस्स बहिं विजणे उज्जाणे छहारए सव्वालंकारविभूसिए विउव्वति, संजमपरिक्खत्थं, दिट्ठा तेण ते, गिहामि एएसिमाहरगाणि, वरं सुहं जीवितोत्ति, सो एगं पुढविदारयं भणइ-1 आणेहि आभरणगाणि, सो भणति-भगवं ! एगं ताव मे अक्खाणयं सुणेहि, ततो पच्छा गेहिज्जासि.|| भणइ-सुणेमि, सो भणइ-एगो कुंभकारो, सो मट्टियं खणंतो तडीए अकंतो. सो भणति-'जेण भिवं बलिं| देमि. जेण पोसेमि नायओ । सा मे मही अक्कमइ, जायं सरणओ भयं ॥१॥' एत्थुवणओ-चोराइभयाओ अहं तुम सरणमागओ, तुमं च एव विलुपसि, अओ ममवि जायं सरणओ भयं, एवमण्णेसिवि उवणओ भाणियव्यो, तेण भण्णइ-अइपंडिओसि बालयत्ति, घेत्तूण आभरणगाणि पडिग्गहे छूढाणि, गओ पुढविकाइओ । इयाणिं आउक्कायदारओ बीओ, सोऽवि अक्खाणयं कहेइ, जहा-एगो तालायरो कहाकहओ पाडलओ ना अण्णया गंगं उत्तरतो उवरिवुट्ठोदएण हीरइ. तं पासिऊण जणो भणइ-बहुस्सुयं चित्तकहं, गंगा वहइ पाडलं ।
in Education Intematona
For Private & Personel Use Only
I
w.jainelibrary.org