________________
सम्बक्त्वा
तानां नाम न कश्चित्परित्राणहेतुः मुक्त्वा धर्मम्, अतो मयाऽयं समाश्रित इति, श्रुत्वा च श्रेणिकः प्रहृष्टचेतास्तमुपस्थिरीकरणे हितवान्-भदन्त ! सत्यमनाथत्वमुपदर्शितं भवता, सुलब्धं हि भवतो मानुषं जन्म, येनैवं सकलमपि ।
आर्याषाढ जगदनाथं विज्ञाय परमनाथः कषायारातिदर्पोच्छेदकारी निःशेषशारीरमानसदुःखनिराकरणदक्षो धर्मः। समाश्रितः इत्याद्यपंबुह्याभिवन्द्य च यो मया प्रश्नविधानेन भवतां स्वाध्यायविनः कृतः स क्षमणीय इत्यभिधाय स्वाश्रयं जगाम, यथा च श्रेणिकेन तस्योपबृंहणा कृता तथाऽन्येनापि कार्या, यो न करोति सोऽतिचरति सम्यः क्त्वमिति प्रस्तुतार्थयोजनेति । इयं चोत्तरत्रापि योजनीयेति, अस्थिरीकरणमपि स्थिरीकरणस्याकरणरूपं. स्थिरीकरणं चाभ्युपगतधर्मानुष्ठानं प्रति विषादतां स्थैर्यापादानमभिधीयते, तत्र चार्याषाढसूरिः स्खशिष्यस्थिरीकृतो दृष्टान्तः, तत्कथा चोत्तराध्ययनबृहद्दत्तितो यथादृष्टैव लिख्यते
अत्थि वच्छाभूमीए अज्जासाढ़ा नामायरिया बहुस्सुया बहुसीसपरिवारा य, तेसिं गच्छे जो कालं करेति त णिज्जावंति ते भत्तपच्चक्खाणाइणा, तओ बहवे णिज्जामिया, अण्णया एगो अप्पणतो सीसो आयरतरेण भणितो- ॥७॥ देवलोगाओ आगंतुं मम दरिसणं देज्जासु, ण य सो आगतो वक्खित्तचित्तत्तणओ, पच्छा सो चिंतेति-सुबहुं
M
Jan Education Inter
For Private Personal use only
a.jainelibrary.org