SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ सम्बक्त्वा तानां नाम न कश्चित्परित्राणहेतुः मुक्त्वा धर्मम्, अतो मयाऽयं समाश्रित इति, श्रुत्वा च श्रेणिकः प्रहृष्टचेतास्तमुपस्थिरीकरणे हितवान्-भदन्त ! सत्यमनाथत्वमुपदर्शितं भवता, सुलब्धं हि भवतो मानुषं जन्म, येनैवं सकलमपि । आर्याषाढ जगदनाथं विज्ञाय परमनाथः कषायारातिदर्पोच्छेदकारी निःशेषशारीरमानसदुःखनिराकरणदक्षो धर्मः। समाश्रितः इत्याद्यपंबुह्याभिवन्द्य च यो मया प्रश्नविधानेन भवतां स्वाध्यायविनः कृतः स क्षमणीय इत्यभिधाय स्वाश्रयं जगाम, यथा च श्रेणिकेन तस्योपबृंहणा कृता तथाऽन्येनापि कार्या, यो न करोति सोऽतिचरति सम्यः क्त्वमिति प्रस्तुतार्थयोजनेति । इयं चोत्तरत्रापि योजनीयेति, अस्थिरीकरणमपि स्थिरीकरणस्याकरणरूपं. स्थिरीकरणं चाभ्युपगतधर्मानुष्ठानं प्रति विषादतां स्थैर्यापादानमभिधीयते, तत्र चार्याषाढसूरिः स्खशिष्यस्थिरीकृतो दृष्टान्तः, तत्कथा चोत्तराध्ययनबृहद्दत्तितो यथादृष्टैव लिख्यते अत्थि वच्छाभूमीए अज्जासाढ़ा नामायरिया बहुस्सुया बहुसीसपरिवारा य, तेसिं गच्छे जो कालं करेति त णिज्जावंति ते भत्तपच्चक्खाणाइणा, तओ बहवे णिज्जामिया, अण्णया एगो अप्पणतो सीसो आयरतरेण भणितो- ॥७॥ देवलोगाओ आगंतुं मम दरिसणं देज्जासु, ण य सो आगतो वक्खित्तचित्तत्तणओ, पच्छा सो चिंतेति-सुबहुं M Jan Education Inter For Private Personal use only a.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy