________________
Jain Education Inter
दारुणकोपो वर्द्धितुं प्रवृत्तः, विवर्द्धमानश्च योजनलक्षप्रमितदेहः संवृत्तः तस्मिंश्च स्वर्गमर्त्यलोकयोरन्तरालमानमिव ग्रहीतुं तथा प्रवृद्धे कृते चानेन गाढमाक्रमेण क्रमदर्दरे - आकम्पिता सकाननशिलोच्चया वसुमतीयमखि लाऽपि । उच्छलिता जलनिधयस्तरलतरङ्गस्फुरच्छफराः ॥ १ ॥ उत्सृज्य मदं नष्टाः, भयविवशदृशो दिशो गजे|न्द्राश्च । प्रतिपथगमनाः सरितः सर्वा अपि झगिति संपन्नाः ॥ २ ॥ त्रासवशीकृतचित्तं ज्योतिश्चक्रं च विघटितं | सकलम् । व्यन्तरसुराश्च सह भवनवासिभिदुर्रमुत्त्रस्ताः ॥ ३ ॥ अत्रान्तरे विहितभुवनत्रयक्षोभं महामुनिं कुपित - | मालोक्य सौधर्माधिपतिः प्रेषयामास तत्सकाशं स्वकीयगीतविद्याकुशलं गाथकसुरसुन्दरीसमूहं, स च समागत्य मुनेः | कर्णमूले को पहन्तृभिर्वचोभिर्गातुं प्रवृत्तः, यथोक्तं- “क्रोधः परितापकरः सर्वस्योद्वेगकारकः क्रोधः । वैरानुषङ्गजनकः क्रोधः क्रोधः सुगतिहन्ता ॥१॥ क्रोधो नाम मनुष्यस्य, शरीराज्जायते रिपुः । येन त्यजन्ति मित्राणि, धर्माच्च परिहीयते ॥ २ ॥ " अपि च- एकः श्रीखण्डलेपेन, लिम्पत्यागत्य भक्तितः । अन्यो वासी समादाय, संतक्ष्णोति क्षणं क्षणम् ॥ १ ॥ एको ददाति वन्दित्वा, भोजनाच्छादनादिकम् । ताडयित्वा कशैरन्यो, निष्काशयति गेहतः ॥ २ ॥ एकः संस्तौति सुश्लोकैर्हदयाल्हाद दायिमिः । निर्भर्त्सयति दुर्वाक्यैरन्यः कोपमुपागतः ॥ ३ ॥ इष्टानिष्टकरेष्वेवं प्राणिषु प्राणवत्सलाः ।
EG
|
For Private & Personal Use Only
www.jainelibrary.org