SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ जयपढ़. बृह. सम्यक्त्वा वि. 1129 11 Jain Education In रागद्वेषौ न कुर्वन्ति, समभावाः सुसाधवः || ४ || " अन्यच्च - " देशोनपूर्वकोटी, विहृत्य यदुपार्जयेन्नरश्चरणम् हारयति तत्समस्तं मुहूर्त्तमात्रेण कोपगतः ॥ ५ ॥ एवं किंनरखचरादयोऽपि कोपापहारिभिर्वचनैः । गायन्ति भीतचित्तास्त्रैलोक्यक्षोभदर्शगताः ॥ ६ ॥ इतश्च - आरब्धा जिनपूजा निःशेषसुरालयेषु शान्तिकृते । कायोत्सर्गस्थो |ऽजनि चतुर्विधः श्रमणसोऽपि ॥ ७ ॥ " अत्रान्तरे नमुचिस्तस्य क्षामणानिमित्तं यावदागत्य पादयोर्लनस्तावत्पा| दाग्रेणैवोत्पाट्य प्रक्षिप्तः पश्चिमसमुद्रे, विज्ञातवृत्तान्तेन तु भयवेपमानेन समागत्य महापद्मचक्रवर्त्तिना शान्तिनिमि. | त्तसमायात समस्त सङ्घसमन्वितेन प्रसाद्यमानः स्तूयमानश्च देवादीनामुपशमकस्तावकवाक्यगीतकाव्यादिबन्धैः कथ- | | चिदुपशमितो विष्णुकुमारः पुनघोरैतरं तपो विधाय कश्चित् कालं घातिकर्मचतुष्टयक्षयाविर्भूतलोकालोकाविर्भावक केवलज्ञानो विनाशितभवोपग्राहि कर्मचतुष्टयः प्राप्तोऽनन्तै कान्तिकात्यन्तिकसुखं विगतजरामरणादिनिःशेषदुःखं लोकाश्रवर्त्तिपरमपदम्, तद्धाताऽपि महापद्मो विपाककटुकं चक्रवर्त्तिपदमालोच्य नरपतिसहस्रसहितो गृहीत्वा । प्रव्रज्यां विहितदुष्टाष्टकर्मक्षयो मोक्षं गतः । उक्तं प्रभावनायां विष्णुकुमारचरितं प्रस्तुतार्थोपसंहारस्तु यथा ॥ ८७ ॥ For Private & Personal Use Only विष्णुकुमार वृत्तान्तं www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy