SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ विष्णुकुमारसाधुना प्रभावना कृता तथा सति सामयेऽन्येनापि करणीया, तदकरणे त्वतीचार इति ॥ उक्तं सप्रसगोदाहरणं सप्तमं सम्यक्त्वातिचारद्वारमधुनाऽष्टमं भङ्गद्वारमभिधत्ते संमत्तं पत्तंपि ह रोरेण निहाणगव अइदुलहं। पावेहि अंतरिजइ पढमकसाएहि जीवस्त ॥ १९ ॥ __ 'सम्यक्त्वं । व्याख्यातस्वरूपं प्राप्तमपि ' लब्धमपि, हुशब्दः पूरणे, ‘अंतरिजइ : त्ति सम्बन्धाद. Kalपनीयते, कस्य ?-- 'जविस्य ' प्राणिनः, किंविशिष्टम् ?-' अतिदुर्लभं । दुःखेन लभ्यते यत्तत्तथा, अतिशयेन । दुर्लभमितिविग्रहः, भावार्थस्त्वयमस्य-अनादौ संसारे परिवर्त्तमान एष जीवोऽभिन्नकर्मग्रन्थिन कदाचिदवाप्तवानतोऽतिशयदुष्प्रापमिदमित्युक्तं, केन किमिव दुष्प्रापमित्याह-'रोरेण ' रङ्कण निधानमेव निधानकं तदिव-निधानकमिव. कैः ?-'प्रथमकषायैः' अनन्तानुबन्ध्याख्यैः प्रथमता चैषां प्रथमगुणघातित्वेन, प्रथमगुणश्च सम्यक्त्वं, तन्मूल कत्वाद्देशविरत्यादिगुणानां, कीदृशैस्तैः ?-'पापैः, पापहेतुत्वाद, यहा पापप्रकृतिरूपैरिति गाथाऽक्षरार्थः । भावाINर्थस्त्व(यम)त्र-क्षायोपशमिकौपशामिकसम्यक्त्वापेक्षमेतद्गाथायां भङ्गहारं निर्दिष्टं, न क्षायिकापेक्षं, तस्य शुद्धाशुद्धभेदेन in Education in For Private Personel Use Only Jaww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy