SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ नवपहह. चि. गा.२० हिभेदत्वात् , तत्रापायसद्व्यावकला भवस्थकेवलिनां मुक्तानां च या सम्यग्दृष्टिस्तच्छृद्धं क्षायिकं, तस्य च साद्य-1 भंगद्वारेगा. पर्यवसानत्वान्नास्त्येव भङ्गः यदाह गन्धहस्ती-भवस्थकेवलिनो द्विविधस्य सयोगायोगभेदस्य सिद्धस्य वा दर्शन भावनायां मोहनीयसप्तकक्षयाविर्भूता सम्यग्दृष्टिः सादिरपर्यवसाने "ति. या त्वपायसहचारिणी श्रेणिकादेवि सम्यगाष्टिस्तद. शुद्ध क्षायिक, तस्य च सादिपर्यवसानत्वादस्ति प्रतिपातः, यदुक्तं गन्धहस्तिना-" तत्र याऽपायसद्व्यवर्तिनी, अपायो-मतिज्ञानांशः सद्व्याणि-शुद्धसम्यक्त्वदलिकानि तहर्तिनी, श्रोणिकादीनां च सहव्यापगमे भवत्यपायसहचारिणी सा सादिसपर्यवसाने " ति, केवलज्ञानोत्पत्तावपायक्षये, अपायो-मतिज्ञानांशस्तत्क्षयेऽसौ भवति, न प्रथ। मकषायोदये, तत्काले तदुदयाभावात्, तत्क्षय एव तस्योत्पत्तेरित्यलं प्रसङ्गेन गमनिकामात्रफलत्वादारम्भस्येति, दृष्टान्ताश्चात्र कुरुडोत्कुरुडप्रभृतयः स्वमत्याऽभ्युत्थाः ॥ १९ ॥ गतमष्टमं भङ्गाहारमधुना नवम al भावनाद्वारमुच्यते ॥ ८८॥ मिच्छत्तकारणाई कुणति नो कारणेऽवि ते धन्ना । इइ चिंतेजा मइमं, कत्तियसेट्ठी उयाहरणं ॥ २० ॥ Jain Education Intel For Private Personel Use Only Hw.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy