SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ नवपदहवृत्ती अदतादानव्रते ॥ ११७ ॥ चौरोऽयमिति शब्दप्रत्ययप्रवृत्तेः ' विषयो गोचरः 'अदत्तस्य अदत्तादानस्य स ' ज्ञेयः ' ज्ञातव्यः, षष्ठीसप्त म्योरर्थं प्रत्यभेदाददत्तस्येति व्याख्यातं, भावार्थस्त्वयं - येन येन द्रव्यादिनाऽपहृतेन चौरोऽयमिति व्यपदिश्यते । तत्तद्रव्यादिसम्बन्धेन स सोऽदत्तादानभेद इति गाथार्थः ॥ ३८ ॥ उक्तं भेदद्वारमधुना यथा जायत इत्युच्यतेगुणठाणगंमि तह परिणयंमि जीवस्स कुगइभीयस्स । arreपरिणामो च्चिय होइ दढं तिव्वसङ्घस्स ॥ ४० ॥ गुणाः-सम्यग्ज्ञानदर्शनचारित्ररूपास्तेषां स्थानं - तिष्ठन्त्यस्मिन्निति स्थानं - शुद्धयशुद्धिप्रकर्षापकर्ष कृतः । स्वरूपभेदो, यथाऽध्यवसायस्थानमिति, तस्मिन् ' तथापरिणते ' तेन स्वरूपेण आगमोक्तेन परिणते, कोऽर्थः ? - मिध्यादृष्टिगुणस्थानकादारभ्य मोहनीयादिकर्मणः स्थितिघातादिक्रमेणोत्तरोत्तरगुणस्थानावाप्तौ यद्यपि चात्र सामान्येन ' गुणठाणगम्मि' इत्युक्तं तथाऽपि देशविरतिगुणस्थानक इति गम्यते, यतोऽत्र तृतीयाणुत्रतं यथा जायत इति द्वारेण व्याख्यातुमुपक्रान्तम् एतच्चाचैव गुणस्थानके संभवि, न शेषेषु, अस्य च तथा परिणामोऽयं - सम्यक्त्वलाभानन्तरं पल्योपमपृथक्त्व प्रमाणस्थितिघाते एतद्भवनं, अस्मिंश्च जाते 'जीवस्य ' आत्मनः 'कुग Jain Education International 3 For Private & Personal Use Only भेदाः सचित्ताद्याः गा. ३९ यथा जायते गा. ४० ।। ११७॥ www.www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy