________________
नवपदहवृत्ती अदतादानव्रते
॥ ११७ ॥
चौरोऽयमिति शब्दप्रत्ययप्रवृत्तेः ' विषयो गोचरः 'अदत्तस्य अदत्तादानस्य स ' ज्ञेयः ' ज्ञातव्यः, षष्ठीसप्त म्योरर्थं प्रत्यभेदाददत्तस्येति व्याख्यातं, भावार्थस्त्वयं - येन येन द्रव्यादिनाऽपहृतेन चौरोऽयमिति व्यपदिश्यते । तत्तद्रव्यादिसम्बन्धेन स सोऽदत्तादानभेद इति गाथार्थः ॥ ३८ ॥ उक्तं भेदद्वारमधुना यथा जायत इत्युच्यतेगुणठाणगंमि तह परिणयंमि जीवस्स कुगइभीयस्स । arreपरिणामो च्चिय होइ दढं तिव्वसङ्घस्स ॥ ४० ॥
गुणाः-सम्यग्ज्ञानदर्शनचारित्ररूपास्तेषां स्थानं - तिष्ठन्त्यस्मिन्निति स्थानं - शुद्धयशुद्धिप्रकर्षापकर्ष कृतः । स्वरूपभेदो, यथाऽध्यवसायस्थानमिति, तस्मिन् ' तथापरिणते ' तेन स्वरूपेण आगमोक्तेन परिणते, कोऽर्थः ? - मिध्यादृष्टिगुणस्थानकादारभ्य मोहनीयादिकर्मणः स्थितिघातादिक्रमेणोत्तरोत्तरगुणस्थानावाप्तौ यद्यपि चात्र सामान्येन ' गुणठाणगम्मि' इत्युक्तं तथाऽपि देशविरतिगुणस्थानक इति गम्यते, यतोऽत्र तृतीयाणुत्रतं यथा जायत इति द्वारेण व्याख्यातुमुपक्रान्तम् एतच्चाचैव गुणस्थानके संभवि, न शेषेषु, अस्य च तथा परिणामोऽयं - सम्यक्त्वलाभानन्तरं पल्योपमपृथक्त्व प्रमाणस्थितिघाते एतद्भवनं, अस्मिंश्च जाते 'जीवस्य ' आत्मनः 'कुग
Jain Education International
3
For Private & Personal Use Only
भेदाः सचित्ताद्याः
गा. ३९
यथा जायते गा. ४०
।। ११७॥
www.www.jainelibrary.org