SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ रूपैर्यत् कर्थितस्तदस्माकं क्षमस्व, क्षान्तिपरा हि मुनयो भवन्ति, तत्प्रसीदतु भवान, मुनिरुवाच-अस्माकमनपराधानामेतत्कदर्थनमेतैः कृतं तदर्शयाम्यस्य दुर्विनयस्याचिरात्फलममीषां निष्कारणवैरिणां सकलजनविनाशकरणेन वासदेवेनोक्तं-मैवं वोचः तपखिन् ।, यदि श्वा दशति तत्किं सोऽपि दष्टव्यः ?, किञ्च-यद्यमीभिरपकृतं तत्किमशेषनगर्या अपि विनाशनाय निदानकरणमुचितं ?, तत् प्रसादबुद्धिमाधाय भवद्भि. क्षम्यतामयमेकोऽपराधोऽस्माकं, द्वैपायनोऽब्रवीतू-त्वं हि सुखी न जानासि परदुःखमहमेतैः पापिष्टैरनेकधोत्प्रास्योत्प्रास्याभिहतः, तकिमते एव ममापकारिणो नापरो नगरीलोकः?. तद्गच्छतु भवान् स्वस्थानं, मया त्वेषामेवोत्प्रासना सत्या कर्त्तव्या न त क्षमणीय एषोऽपराधो, न भयो भयस्त्वया किमपि वक्तव्योऽहं, ततो निवारितोऽपि तेन कृष्णोऽवश्यंभाविभावो नान्यथा कर्तुं सुरासुरैः सेन्ट्रैरपि पार्यत इति करोतु यदस्मै रोचते त्वं कियतीः प्रार्थनाः करिष्यसीति निषिध्य-14 मानोऽपि बलदेवेन स्वार्थपरतया तं यावत् पुनः पुनर्विज्ञपयति तावदनेनोक्तं--किमेवं पुनः पुनः प्रलप्यते भवता?, युवां महापुरुषो मुक्त्वाऽन्यस्य कीटकस्यापि न मया मोक्षो विधेयः, ततो विशेषेण विलक्षीभूतोऽसौ समं बलभद्रादिलोकेन गतो नगरी, समादिदेश च पुरीजनमशेषं, यथा-उपवासादिरतः शान्तिकर्म Jain Education inmale For Private Personal use only w.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy