SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ श्री नवपद ह. चतुर्थे व्रते. १६७ Jain Education Inte द्भवति तदा तत्कालमेवोत्थाय ईर्यापथिकीप्रतिक्रमणपूर्वमष्टोत्तरशतोच्छा सप्रमाणः कायोत्सर्गः कार्य इति, न केवल - सेषु सर्वेषु यतनां कुर्याद्, 'इन्द्रियावलोकने च तथा' इन्द्रियाणां स्पर्शनादिकरणानामवलोकनं दर्शनमिन्द्रियावलोकनं तस्मिंश्च, तथा प्राग्वदेव यतनां कुर्यादिति सम्बन्धः उक्तं चैतच्छय्यम्भवादिभि:-' अंगपच्चंगसंठाणं, चारु.. लवियपेहियं । इत्थीणं तं न निज्झाए, कामरागविवढणं ॥ १ ॥ गुज्झोरुवयणकक्खोरुअंतरे तह थणंतरे दहुं । साहरइ तओ दिट्ठि नय बंधइ दिडिए दिहिं ॥ २ ॥ " इति गाथार्थः ॥ ५३ ॥ गतं यतनाद्वारम्, अतिचारद्वारमस्यैवाहपरदारवजिणो पंच हुंति तिष्णि उसदारसंतु । इत्थी तिणि पंच व गविगर्हि अश्यारा ॥ ५४ ॥ इह त्रते पञ्चातिचारा इत्वरपरिगृहीतागमनापरिगृहीतागमनानङ्गक्रीडापरवीवाह करण कामभोगतीत्राभिला.. वाख्याः, एतद्वतप्रतिपत्ता द्विविधः - एकः परदारवर्जकोऽपरः स्वदारसन्तोषी, अथवा नरः स्त्री वा अनयो चैतदतिचारकृतो यो विशेषस्तं दर्शयति-' परदारवर्जिनः अन्यकलत्रत्यजनशीलस्य पञ्चातिचारा इति चरमपादान्तात् संबध्यते ' भवन्ति जायन्ते, ' त्रयः ' त्रिसङ्ख्या एव तोरेवार्थत्वात् 'खदार सन्तुष्टे, निजकलत्र सन्तोषिणि, " For Private & Personal Use Only अतीचारद्वारं गा. ५४ १६७ । (w.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy