________________
समागत्य जनकतनययों पृष्टः सुखविहारः, कथयित्वाऽसौ पप्रच्छ तद्वृत्तान्तं, सा च रुदन्ती निवेदितवती पुत्रजन्मपर्यन्तं निजोदन्तं, ततस्तत्सिहार्थेन निरीक्ष्य तौ तत्पुत्रको मा रोदस्त्वं महासति ! ते सर्व सुन्दरं भविष्यति, यतः । सल्लक्षणयुक्तावेतौ ते पुत्रको, समाश्वासिता चैवमसौ धृतवती तं तत्रैव चेल्लकं कतिचिदिनानि, स्तोककालेनैव ग्राहयामासासौ सकलकलाकलापं तौ कुमारको, समुचितोदात्तपूजापुररसरं गन्तुमिच्छुर्विमुक्तः सिद्धार्थः, कामिनीजनमनो. हारि समारूढौ प्रौढतारुण्यं कुमारौ, विज्ञाय वज्रजकोऽनङ्गलवणस्य पाणिग्रहणार्थ च स्वभार्याया लक्ष्मीमत्या दुहितरं शशिचुलां समं द्वात्रिंशत्कन्याभिवृतवान्, परिणायितवांश्च प्रशस्तदिवसे, मदनाङ्कुशस्य च योग्यां पृथुराजतनयां कनकमालामनुस्मृत्य तद्याचनाय पृथुराजस्य दूतं व्यसयत् , गत्वा दूतन कथिते प्रयोजने भणितं पृथुगजेन-यस्य कुलं न। ज्ञायते तस्य कथं निजपुत्री प्रयच्छामि ?, ततो दूतेन गत्वा प्रतिपादिते वजजवस्य तदुपरि सनरसंरम्मं विज्ञाय कुमाराभ्यां विज्ञाप्य वज्रजई स्वयमेवागत्य पृथुराजं निगृह्य संग्रामे तत्पुत्री कनकमाला गृहीता परिणीता च पृथुराजदत्ता मदनाङ्कुशेन, तत्प्रभृत्यन्येऽपि स्वपराक्रमाक्रान्ताः कुमाराभ्यां सेवा ग्राहिता बहवो राजानः, समतिक्रान्तेषु केषुचिदिनेषु पृष्टा सीता कुमाराम्यां-कोऽस्मत्पिता ? इति, ततोऽनुस्मृतप्राचीनव्यतिकरा रुदती जनकतनया निवेदया |
Jain Education in
For Private Personel Use Only
fow.jainelibrary.org