SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ समागत्य जनकतनययों पृष्टः सुखविहारः, कथयित्वाऽसौ पप्रच्छ तद्वृत्तान्तं, सा च रुदन्ती निवेदितवती पुत्रजन्मपर्यन्तं निजोदन्तं, ततस्तत्सिहार्थेन निरीक्ष्य तौ तत्पुत्रको मा रोदस्त्वं महासति ! ते सर्व सुन्दरं भविष्यति, यतः । सल्लक्षणयुक्तावेतौ ते पुत्रको, समाश्वासिता चैवमसौ धृतवती तं तत्रैव चेल्लकं कतिचिदिनानि, स्तोककालेनैव ग्राहयामासासौ सकलकलाकलापं तौ कुमारको, समुचितोदात्तपूजापुररसरं गन्तुमिच्छुर्विमुक्तः सिद्धार्थः, कामिनीजनमनो. हारि समारूढौ प्रौढतारुण्यं कुमारौ, विज्ञाय वज्रजकोऽनङ्गलवणस्य पाणिग्रहणार्थ च स्वभार्याया लक्ष्मीमत्या दुहितरं शशिचुलां समं द्वात्रिंशत्कन्याभिवृतवान्, परिणायितवांश्च प्रशस्तदिवसे, मदनाङ्कुशस्य च योग्यां पृथुराजतनयां कनकमालामनुस्मृत्य तद्याचनाय पृथुराजस्य दूतं व्यसयत् , गत्वा दूतन कथिते प्रयोजने भणितं पृथुगजेन-यस्य कुलं न। ज्ञायते तस्य कथं निजपुत्री प्रयच्छामि ?, ततो दूतेन गत्वा प्रतिपादिते वजजवस्य तदुपरि सनरसंरम्मं विज्ञाय कुमाराभ्यां विज्ञाप्य वज्रजई स्वयमेवागत्य पृथुराजं निगृह्य संग्रामे तत्पुत्री कनकमाला गृहीता परिणीता च पृथुराजदत्ता मदनाङ्कुशेन, तत्प्रभृत्यन्येऽपि स्वपराक्रमाक्रान्ताः कुमाराभ्यां सेवा ग्राहिता बहवो राजानः, समतिक्रान्तेषु केषुचिदिनेषु पृष्टा सीता कुमाराम्यां-कोऽस्मत्पिता ? इति, ततोऽनुस्मृतप्राचीनव्यतिकरा रुदती जनकतनया निवेदया | Jain Education in For Private Personel Use Only fow.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy