SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ - -- त्तादान श्रीनवपदबृ-लामास मूलत एवारभ्य यथा रामस्य पित्रादशेन वनगमनं यथा तत्रात्मनोऽपहारो यथा तेन निमित्तेन रावणमारणं सातावृत्तम. हद्धत्ती अद यथा पुनः साकेतपुरागमनं यथा च युवयोर्गर्भगतयोदोहदपूरणव्याजेनारण्ये मम त्याजनं तथा सर्वमकथयत , ततो निजमातुनिष्कारणपराभवकरणकुपितौ गतौ वज्रजङ्घ विज्ञाप्य तेन सह सर्ववलसमन्वितौ रामलक्ष्मणयोरुपरि, समारब्धो महासङ्ग्रामः, क्षणेन च निरस्त्रीकृतौ रामलक्ष्मणौ, ततो हलमुशलपहरणव्यग्रहस्तो रामोऽनङ्गलवणस्योपरि।। लक्ष्मणोऽपि चक्रपाणिर्मदनाङ्कशस्य धावितः, तानि चामोघान्यपि प्रहरणानि स्वगोत्रे न प्रभवन्तीति ताभ्यां क्षिप्तान्यपि तयो पकारं मनागपि कृतवन्ति. केवलं कुमरप्रदक्षिणाकरणपूर्व रामलक्ष्मणकरगोचराण्ये-ग्रं० ४५०० वाभूवन्, ततो विलक्षवदनौ तौ चिन्तितवन्तौ-किं न भवाव आवां बलदेववासुदेवौ ?, अत्रान्तरे कुतोऽप्यवगततदीयसङ्गरव्यतिकरः सह नारदेन समागतस्तयोरेव कुमारयोरध्यापकः सिद्धार्थनामा चेल्लकः, ततः कथितमेताभ्यां रामदेवस्य-स्वत्पुत्रावेवैतौ तावनइलवणमदनाङ्कशनामानौ ययोर्गर्भगतयोर्भवता वैदेही महारण्ये त्याजिता, यानि चैतान्यमोघप्रहरणानि भवदीयान्येतयो पकारं कृतवन्ति तत्र स्वगोत्रे न प्रभवन्त्येतानीति न्याय इति मोन्मनीभूः, केवलं । लक्ष्मणमप्यमुमर्थ बोधयित्वा परित्यक्तसङ्ग्रामः संभाषस्व कुमारौ,तथा सीताऽपि नारदादवगतवृत्तान्तेन प्रथममेव कुमारयोः । १६३० in Education For Private 3 Personal Use Only Jawjainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy