________________
जग्मुः॥ ७४ ॥ ततश्च सार्थवाहेन-तद्भावसारदानप्रभावतो बोधिबीजमुपचित्य । भव्यत्वपाककारणमपारभवज. लधितीरापम् ॥ ७५ ॥ निर्वर्तितः सुखौधः सुरमनुजभवेषु शिवसुखसमानः । संसारमहाजलाधर्मुक्तितटी निकट मानीता ॥ ७६ ॥ युग्मम् । तदनूत्तरोत्तरगुणक्रमेण समु गाय॑ तीर्थ कृत्त्वं च। तस्मात्त्रयोदशभवेऽनुभूय सिहि च संप्राप्तः ॥ ७७ ॥ तत्त्रयोदशभवसूचिका चेयं नियुक्तिगाथा, यथा- धण १ मिहुण २ सुर ३ महब्बल ४ ललियंगय ।
५ वइरजंघ ६ मिहुणे य ७ । सोहम्म ८ विज्ज ९ अच्चुय १० चक्की ११ सव्वट्ठ १२ उसमे १३ य ॥ ७८ ॥" Kएवं च तस्य-सम्यक्त्वबीजमानेऽप्यवाप्यते यदि तथा फलाकलना । साक्षात्सम्यक्त्वाप्तौ तदेह तत्किं न यह
वति ॥ ७९ ॥ तथाहि-अशमसुखनिधानं धाम संविग्नतायाः, भव सुखविमुखत्वोद्दीपने सद्विवकः । नरनरकपशुत्वोच्छेदहेतुनराणां, शिवसुख तरुमूलं शुद्धसम्यक्त्वलाभः ॥ ८०॥ उक्तञ्च-" सम्यक्त्वमेकं मनुजस्य यस्य, हृदि स्थितं मेरुरिवाप्रकम्पम् । शङ्कादिदोषापहृतं विशुद्ध, न तस्य तिर्यड्नरके भयं स्यात् ॥ ८१ ॥ प्रस्तुतार्थीपयोग्येतत्किञ्चिदन्न निवेदितम् । वषभाख्यानकाज्ज्ञेयः, शेषश्चरितविस्तरः ॥ ८२ ॥
व्याख्यातं सम्यक्त्वस्य पञ्चमं गुणद्वारमधुना क्रमप्राप्तं षष्ठं यतनाहारमुच्यते
For Private
Personal Use Only
w.jainelibrary.org