SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ जग्मुः॥ ७४ ॥ ततश्च सार्थवाहेन-तद्भावसारदानप्रभावतो बोधिबीजमुपचित्य । भव्यत्वपाककारणमपारभवज. लधितीरापम् ॥ ७५ ॥ निर्वर्तितः सुखौधः सुरमनुजभवेषु शिवसुखसमानः । संसारमहाजलाधर्मुक्तितटी निकट मानीता ॥ ७६ ॥ युग्मम् । तदनूत्तरोत्तरगुणक्रमेण समु गाय॑ तीर्थ कृत्त्वं च। तस्मात्त्रयोदशभवेऽनुभूय सिहि च संप्राप्तः ॥ ७७ ॥ तत्त्रयोदशभवसूचिका चेयं नियुक्तिगाथा, यथा- धण १ मिहुण २ सुर ३ महब्बल ४ ललियंगय । ५ वइरजंघ ६ मिहुणे य ७ । सोहम्म ८ विज्ज ९ अच्चुय १० चक्की ११ सव्वट्ठ १२ उसमे १३ य ॥ ७८ ॥" Kएवं च तस्य-सम्यक्त्वबीजमानेऽप्यवाप्यते यदि तथा फलाकलना । साक्षात्सम्यक्त्वाप्तौ तदेह तत्किं न यह वति ॥ ७९ ॥ तथाहि-अशमसुखनिधानं धाम संविग्नतायाः, भव सुखविमुखत्वोद्दीपने सद्विवकः । नरनरकपशुत्वोच्छेदहेतुनराणां, शिवसुख तरुमूलं शुद्धसम्यक्त्वलाभः ॥ ८०॥ उक्तञ्च-" सम्यक्त्वमेकं मनुजस्य यस्य, हृदि स्थितं मेरुरिवाप्रकम्पम् । शङ्कादिदोषापहृतं विशुद्ध, न तस्य तिर्यड्नरके भयं स्यात् ॥ ८१ ॥ प्रस्तुतार्थीपयोग्येतत्किञ्चिदन्न निवेदितम् । वषभाख्यानकाज्ज्ञेयः, शेषश्चरितविस्तरः ॥ ८२ ॥ व्याख्यातं सम्यक्त्वस्य पञ्चमं गुणद्वारमधुना क्रमप्राप्तं षष्ठं यतनाहारमुच्यते For Private Personal Use Only w.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy