________________
नवपद- बृह. सम्यक्त्वाधि.
सम्यक्त्वयतना गा.१७
लोइयतित्थे उण ण्हाणदाणपेसवणपिंडहुणणाई ।
संकंतुवरागाइसु लोइयतवकरणमिच्चाई ॥ १७ ॥ 'लोडयतित्थे। ति तीर्यतेऽनेनेति तीर्थ, तच्चेह द्रव्यतीर्थ नद्यादिसमभागरूपं, न भावतीर्थम् , अत एव । लोके-जने साधु भवं वा लौकिकं तच्च तत्तीर्थ चेति तत्तथा तत्र, किमित्याह-स्नानदानप्रेषणपिण्डड्वनादि, न कर्त्तव्यमिति शेषः, पुनःशब्दश्च विशेषणार्थः, तत एवं विशिनष्टि-लौकिकतीर्थे । गङ्गाकुशावर्तकनकखलादिके धर्मार्थिना धर्मनिमित्तं स्नानादि न विधेयं, तत्र स्नानं-शरीरस्य शौचकरणं दानं-धिग्जातिभ्यो वितरणं प्रेषणं अस्थ्यादेः प्रस्थापनं 'पिंड'त्ति अवयवमात्रेण समुदायस्य विवक्षितत्वात्पिण्डप्रदान-मृतपित्रादिनिमित्तं पिण्डपातकरणं ' हुणणं' ति हवनं-वह्नौ घृतादिप्रक्षेपणं, आदिशब्दाहिशिष्टयोगानुष्ठानतन्निवासादिग्रहः, कदा चेदं न । कर्त्तव्यमित्याह-सङ्क्रान्तिश्च-उत्तरायणादि सं(उ)परागश्च-सूर्यचन्द्रमसोर्ग्रहणं तावादी येषां व्यतीपातादीनां ते । तथा तेषु, अयमर्थः-लौकिकतीर्थ गत्वा सङ्क्रान्त्यादिषु स्नानादि न कर्तव्यं, यद्वा पृथगेव " सम्बन्धः, लौकिकतीथ स्नानादि न कर्त्तव्यं, सङ्क्रान्त्यादिषु च यल्लौकिकैस्तिलदानादि क्रियते तन्न
Jain Education Inter
For Private
Personal Use Only
mp.jainelibrary.org