________________
हकथा
चि.
ॐाधनसार्थवानवपद.बृह. संपद्यतेऽस्माकम् ॥ ६३ ॥ ततो धनेनोक्तम्-संस्थापना वचोभिः किममीभिर्नाथ ! बहुभिरप्युक्तैः ?। लज्जे स्म सर्वथाऽहं सम्यक्त्वा
प्रमादचरितेन खल्वमुना ॥ ६४ ॥ तस्मादनुग्रहं मे विधाय संप्रेषयस्व मुनियुग्मम् । तत्प्रायोग्यं किञ्चिद् येनाहं : INसंप्रयच्छामि ॥ ६५ ॥ अप्रतिपात्यं भावं गुरुरपि विज्ञाय तस्य तमुवाच । एवं क्रियते सुन्दर ! किन्तुY
यतीनां यदिह कल्प्यम् ॥ ६६ ॥ तज्जानात्येव भवान् सोऽपि प्रतिवक्ति नाथ ! जानामि । यदनुचितं साधनां तन्नैव विभो ! प्रदास्यामि ॥ ६७ ॥ तदनन्तरमाचार्यस्तपस्विसङ्काटकः समादिष्टः। गमनार्थ तत्र धनोऽप्यभिवन्द्य गतो निजावासम् ॥ ६८ ॥ क्षणमात्रेणायातं निजानुमार्गेण वीक्ष्य मुनियग्मम् । अवलोकयति स्म धनस्तदा। च तद्योग्यमशनादि ॥६९॥ भवितव्यतानियोगाद् न यावदन्यन्निरीक्षितं किञ्चित् । स्त्यानमुपादाय धू तस्तावदुपतस्थौ ॥ ७० ॥ उक्तवांश्च-यदि कल्पनीयमेतत्तदाऽनुगहीत कुरुत मत्तोषम् । कल्पत इत्युक भिरुपस्थापितं पात्रम् ॥ ७१ ॥ ततश्च-परिवईमानशभकण्डकेन तद्भावसारचित्तेन । निजजन्मजीवितधनं कृतार्थमभिमन्यमानेन । ७२ ॥ दत्तं घृतं मुनिभ्यः परमानन्दोत्थपुलकिना तावत् । परिपूर्णमिति भण हिर्यावतैः। संवृतं पात्रम् ॥ ७३ ॥ अभिवन्द्य भावसारं तदनु प्रस्थापिताश्च तेनैते । प्रवितीर्णधर्मलाभा यथासमायातमुप
Jain Education
For Private & Personel Use Only
4
w
.jainelibrary.org