________________
भुवनाभोगो दोषान्तकरः समुत्थितो भानुः । दर्शयितुमिव तवायं समगुणभावेन मित्रत्वम् ॥ ५२ ॥' उत्थाय ततः। कृत्वा प्रभातकृत्यानि सार्थवाहोऽपि । अगमत् सृरिसमीपं बहुभिः परिवारितो लोकैः ॥ ५३ ॥ तत्र च गतेन| 1 तेन-कारुण्यस्य निवासो धृतेर्निधानं निकेतनं नीतेः । वेश्म चतुर्विधबुद्धेराधारः साधुधर्मस्य ॥ ५४ ॥ सन्तोषामृतजलधिः क्रोधोद्धतदहनसजलजलवाहः । श्रीधर्मघोषसरिर्मुनिभिः परिवारितो दृष्टः ॥ ५५ ॥ अभिवन्दितश्च भक्त्या सह । मुनिभिरसौ प्रहृष्टचित्तेन । सार्थप्रभुणाऽऽत्मानं कृतार्थमभिमन्यमानेन ॥ ५६ ॥ गुरुणाऽभिनन्दितोऽसौ सादरमथ धर्मलाभवचनेन । भवमूलकर्मकुलशैलदलनवज्रानलेनोच्चैः ॥ ५७ ॥ उपविश्य ततोऽवादीद्धनो यथा नाथ ! पुण्यरहितस्य । रोहति न कल्पवृक्षो गृहे न वा पतति वसुधारा ॥ ५८ ॥ यतः--संसारजलधियोतं समतृणमणिलेष्टुकनकरिपुसुहृदम् । संप्राप्यापि भवन्तं सद्धर्मनिवेदकं सुगुरुम् ॥ ५९॥ न श्रुतममृतसमानं वचनं न कृता जगत्प्रशस्या च तव चरणकमलसेवा विहिता च न ते क्वचिच्चिन्ता ॥ ६०॥ युग्मम् । तदिदं प्रमादकरणं सहनीयं नाथ! मामकं भवता एतद्वचनावसितौ सूरिस्तमवोचदुचितज्ञः ॥ ६१ ॥ यथा-सार्थपते ! सन्तापं मा गास्त्वं येन सर्वमेवेह । कृतमस्माकं भवता पालयता क्रूरसत्त्वेभ्यः ॥ १२ ॥ आहारादि यथासंभवं च देशादियोग्यतासदृशम् । त्वत्सार्थिकलोकेभ्यः सर्व|
Jain Education in
For Private Personal Use Only
Iw.jainelibrary.org