________________
कण्णाओ कुंडलं पडियं ॥९॥ निययावासगएण य नायं रण्णा तओ समाइट्रो । सो चेव य वसुदत्तो निरिक्खमाणण तेण तयं ॥१०॥नयरीऍ बहिपएसे दिछो भवियव्वयानिओएणं च उरंगपोसहत्थो अहमिपव्वमि एगागी॥११॥ उजाणे पुव्वुत्ते पडिमं पडिवजिउं वियालंमि । वच्चंतो जिणभवणं सेविसुओ नागदत्तोत्ति ॥ १२॥ तओ य-जा कित्तियंपि एसो उवउत्तो जाइ ताव तेण तयं । दिटुं कुंडलरयणं उज्जोवियदसदिसायकं ॥१३॥ अत्थमणंपिव दट्टण अत्तणो गयणमंडलाहिंतो । पडियं भएण तं [ तह ] तरणिमंडलं धरणिवटॅमि ॥ १२ ॥ तं दद्वण नियत्तो लग्गो मग्गंतरेण अण्णेण । तप्पुट्ठीए विलग्गो वसदत्तो सो विचिंतेइ ॥ १५॥ किं एस झत्ति वलिओ किंवा मग्गंतरेण लग्गोत्ति । एत्थंतरंमि तेणवि दिनुं तं कुंडलं तत्थ ॥ १६ ॥ सो चिंतिउं पयत्तो, बलिओ कुंडलभएण नूणमिमो । ता| एयं चिय छिदं पत्तं एयरस मरणाय ॥ १७ ॥ इय चिंतिऊण गहिऊण कुंडलं तयणुमग्गओ लग्गो । ताव गओ जा पत्तो चेइहरं नागदत्तोत्ति ॥१८॥ पडिमागयरस तत्थ य गलंमि से बंधिऊण तं तेण । आहूया नियपुरिसा पयंसियं ।। कुंडलं तेसिं ॥ १९ ॥ भणियं च एस पावो रण्णो गहिऊण कुंडलं पत्तो । एगंते थवणत्थं ता गहिओ बंधिउं च इमं ॥ २०॥ उवणेह निवसमीवं तेहिवि संपाडिऊण से आणं । नीओ रायसयासं कहियं च इमं जहा देव ।
Jan Education
For Private
Personal use only