________________
श्री नवपदही अद तादाने
॥ १३३ ॥
एवं भणिउं विसज्जिए तंमि । पुत्तो बहुप्पयारं भणिओ न य मण्णए किंपि ॥ ९७ ॥ इओ य-तत्थेव पुरवरीए वसुदत्तो नाम आसि वणिपुत्तो । जियसत्तणा नियत्तो जो नगरारक्खियत्तंमि ॥ ९८ ॥ भवियव्वयाऍ एसो, तम्मि य दियहंमि परिभमंतो य । संपत्तो पियमित्तस्स सेट्ठिो हिदुवारं मि ॥ ९९ ॥ एत्थंतरंमि केणवि पओयणेणं त्रिणि -- ग्गया दिडा । सा नागवसू तेणं नियगेहदुवारदेसंमि ॥ १०० ॥ दंसणमित्तेनं चिय सो तीऍ उवरि झत्ति अणुरत्तो । अहवा भवाभिनंदीण इत्थिया रायहेऊओ ॥ १ ॥ तो परिसिऊण गेहं पियमित्तो तेण जाइओ कण्णं । तेणवि भणियं एसा दिण्णा धणयत्त पुत्तस्स || २ || अण्णस्स विइण्णाओ अण्णरस पुणोऽवि नेय दिज्जति । कुलबालियाओ जम्हा | नीईयवि भणियमेति ॥३॥ “ सकृज्जल्पन्ति राजानः, सक्रुज्जल्पन्ति धार्मिकाः । सकृत्प्रदीयते कन्या, त्रीण्येतानि सकृत्सकृत् ॥ ४ ॥ एवं भणिओऽवि इमो मोहवसेणं पुणेोऽवि संलवइ । जत्तियमेत्तं इच्छास, दव्यं तु तत्तियं देमि ||५|| देसु मह | निययधूयं तओ सहासेण सेट्ठिणा वृत्तं । मज्झ गिहंमि महायस ! नो विक्कायंति कण्णाओ ॥६॥ एवं च निसुणिऊणं विलक्खवयणो विणिग्गओ तत्तो । अबलोइउं पयत्तो छिद्दाई नागदत्तस्स ||७|| एयंमि जीवमाणे मह एसा नेय होहिई कण्णा । मारेमिता इमं लहु मणसा एवं विचिंतंतो ॥ ८ ॥ अण्णंमि दिणे तत्थ य रण्णो आमाण वाहणनिमित्तं । नयरीओ निग्गयस्सा
Jain Education International
For Private & Personal Use Only
नागदन्त
कथा.
॥ १३३ ॥
do ww.jainelibrary.org