SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ दृढतरं स बन्धो भवेद् , अतोऽनिवृत्तिरेव प्रवृत्तिरिति सिद्ध, इतिहेतोः, यहा इत्येवं ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया । या दिशासु-आशासु विरतिः-गमनं प्रति विरमणं गुणवतमाद्यमिति शेषः, तदिह ज्ञातव्यमिति, कोऽर्थः ?-दिग्वतनामIN |कमाद्यगुणवतमत्र व्रतविचारेऽवगन्तव्यं स्वरूपेणेति गाथार्थः ॥ भेदद्वारमधुना पुवावरउत्तरदाहिणेण उड्डे अहे य परिमाणं । छच्चेव तस्स भेया गुणवयस्सेह नायबा ।। ६७॥ इह दिग्वताभिधानगुणवतस्य दिषटुसम्बन्धेन षड् भेदा उच्यन्ते, तथा चाह-पूर्वापरोत्तरदक्षिणेनोर्ध्व-| मधश्च परिमाणं, तत्र प्राग्दिग्भागः पूर्वः, पश्चिमदिग्भागोऽपरः, उदग्दिग्भाग उत्तरो, याम्यदिग्भागो दक्षिणः, समाहारद्वन्द्वश्वात्र, ततः पूर्वादिदिग्भागेनैतावन्मया गन्तव्यं, एवं यत्परिमाणं तच्चतुर्दिगपेक्षया चतुर्विधं जातं, न केवलं पूर्वादिदिग्भागेन परिमाणं, तथोर्ध्वमधश्च-उपर्यधरताच्च 'परिमाणं' परिमितिः, अनेन च द्वयेन सह षोढा, नामग्राहं चैते भेदा एवं वाच्याः-पूर्वदिकपरिमाणं अपरदिक्परिमाणं उत्तरदिक्परिमाणं दक्षिणदिक्परिमाणं ऊर्ध्व-|| दिक्परिमाणमधोदिक्परिमाणमिति, अत एवाह- षट् चैव तस्य भेदाः' षडिति सङ्ख्या चशब्दोऽनुक्तसमुच्चयार्थः | Jan Education Intematon For Private Personel Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy