SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ त्तिदोषश्च ॥१८८॥ श्रीनवपत्र । तेनान्यचतुर्विदिक्प्रक्षेपेण दश वा भेदास्तस्य, कस्येत्याह-' गुणवतस्य ' गुणाय व्रतं गुणवतं, प्राणातिपाताणुव्रतादि- मेदा उत्पदिक्परिमाणे. पालनाय वृत्तिकल्पं तस्य 'इह' अत्र भेदप्रक्रमे 'ज्ञातव्याः' बोडव्या इति गाथार्थः ॥ यथा जायत/गा.६७-६९ इदं तथाऽधुनोच्यते परिमियखेत्ताउ बहिं जीवाणं अभयदाणबुद्धीए। दिसिवयगहपरिणामो उप्पजइ तिव्वसङ्कस्स ॥ ६८॥ परिमितक्षेत्रात्-पूर्वादिदिक्षु दशस्वपि प्रत्येकमेतावन्ति योजनानि मया गन्तव्यमित्येवं परिच्छिन्नभूदेशलक्षणाद् 'बहिः' बाह्यस्थाने 'जीवानां' जन्तूनां 'अभयप्रदानबुद्धया , जीवितरक्षावितरणधिया 'दिव्रत. ग्रहपरिणामः' पूर्वादिदिग्गमनविरत्यादानपरिणतिः ‘उत्पद्यते, जायते 'तीव्रश्रद्धस्य उत्कटप्रधानभावस्येति गाथार्थः ॥ दोषहारमधुना प्रतिपाद्यते-- दिसि परिमाणं न कुणंति कहवि मोहेण मोहिया पावा। ॥१८८॥ तिमिसगुहाए जह कोणिओ हु निहणं नरा जंति ॥ ६९ ॥ - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy