SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ Jain Education Intha खसमस्थितिः ॥ ५ ॥ अन्यदा च समायातस्तत्र सिद्धादेशनामा नैमित्तिकः, पृष्टस्तत्पित्रा - किमियं धनश्रीदुष्टशीला सुशीला वा ?, शीलवत्यपि श्वशुरकुलं यास्यति न वा ?, तेनोक्तं - शीलवती श्वशुरकुलं च यास्यति, अत्रार्थे चायं प्रत्ययः - कतिपयदिनोपरि भर्त्ता चास्या आनयनायाऽऽयास्यति, ततस्तुष्टेन तत्पित्रा दत्तं पारितोषिकं सिद्धादेशाय, विसृष्टश्चासौ, भणिता च धनश्रीः- - पुत्रि ! तिष्ठ सुखेन धर्मपरा, या चोन्मनीभूः आयास्यति तवानयनाय स्वभर्त्ता तस्तेनाश्वासिता यथाऽऽदिशति तातस्तथा करोमीत्यभिधाय विशेषधर्मपरा कानिचिद्दिनानि तत्रैवातिष्ठत् । इतश्च - धनश्रीर्निर्गता गेहाद्विमलस्य यदैव हि । अत्युग्रव्याधिना ग्रस्ता, तदैव श्रीप्रभा ततः ॥ १ ॥ विचित्रैर्मन्त्रिभिर्मन्त्रैवैयैर्ननाविधौषधैः । प्रयत्नवहिरण्यस्या, व्याधेनोपशमः | कृतः ॥ २ ॥ तत्र प्रकर्ष मायातेऽनुतापगतया तया । धनश्रीविषयः सर्वो, वृत्तान्तः स्त्रो निवेदितः ॥ ३ ॥ समित्रबन्धुवर्गीय, विमलाय सविस्तरः । पश्चात्तापपरीतात्मा, ततः सोऽपि व्यचिन्तयत् ॥ ४ ॥ असमीक्षितकारित्वं, | ममाहो ? असमञ्जसम् । येनाविचार्य संत्यक्ता, निर्दोष ऽपि प्रिया मया ॥ ५ ॥ हा प्रिये ! विप्रियं दृष्ट्वा, ममैव| मतिदारुणम् । कथमाहूयमानाऽपि त्वमेष्यसि मदन्तिकम् ? ॥ ६ ॥ भुजङ्गीनामित्र स्त्रीणामहो कौटिल्यवर्त्तिता । For Private & Personal Use Only ww.jainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy