SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ RAPATI । कथा. .१७४॥ श्रीनवपदः ||| अहो ! रोषप्रकृष्टत्वमहो ! ईर्ष्याऽतिदारुणा ॥ ७ ॥ अथवा भद्रिकैवेषा, या मृत्युसमयेऽपि मे । स्वकर्म कथयामा- श्रीप्रभा ह. चतुर्थेs णुव्रते. सानुतापगतमानसा ॥८॥ अत्रान्तरे समायातः, सिद्धादेशो निमित्तवित् । तेन नीरोगताऽमुष्या,आदिष्टा स्वल्पकालिकी ॥९॥ एतच्च नैमित्तिकवचनमाकर्ण्य तत्पार्श्ववती वैद्यस्तदीयमातरमादिष्टवान्--यथा बलात्तैलमादायाभ्यज्यतां जडैकदेशोऽस्याः, आमवातज्वरोऽयं, तया च तथैव विहिते वैद्यवचसि सद्य एव संपन्नो मनाक् तत्र स्थाने गुणः, ततोऽवबुद्धतद्रोगेण वैद्येनोपचर्य विविधोपचारैः स्वल्पदिनैरेव नीरोगीकृतायां श्रीप्रभावामुचितपूजया विधिवत्सन्मान्य नैमित्तिकथैद्यौ विमलो राजकुलादभियाच्य दिनहयेन पञ्चाशद्योजनगामिनी चरिकामारुह्य स्वयं गतः श्वशुरगृहं, दृष्टा च तत्र विचित्रतपश्चरणशोषितशरीरा धनश्री, लज्जाभरमन्थरः स्ववदनं दर्शयितुमशक्नुवन्नभिवाद्य । श्वशुरै भणितवांश्च-क्षमणीयो ममैकोऽयमपराधः, पुनर्न करिष्याम्यहमेवं, मुच्यतां चेयं धनश्रीयेन गृहीत्वैनां व्रजामि स्वभवन, किञ्चिदुपालम्भसारमाभापित एष तेन-भो भो जामातृक ! न युक्तमेवमपर्यालोचितकारित्वं भवतो, यतः-"माdi होह सुबगाही, मा पत्तिय जं न दिट्ठपञ्चक्खं । पञ्चक्खेऽविहु दिढे जुत्ताजुत्तं वियारेह ॥ ॥" किञ्च सुशीलताके दिगुणकलापमालोक्यास्या लोकोऽप्येवमुदाहरति--कुदृष्टं कुपरिज्ञातं, कुश्रुतं कुपरीक्षितम् । पुरुषेण न कर्त्तव्यं ॥१७४॥ For Private Personal use only in Education Inter ainelibrary.org
SR No.600105
Book TitleNavpad Prakaranam
Original Sutra AuthorYashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages710
LanguageSanskrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy